भीत्रार्थानां भयहेतु: - पंचमी विभक्ति: ।।



सूत्रम् - भीत्रार्थानां भयहेतु: ।।

भी (डरना), त्रा (बचाना) धातुभ्‍यां योगे तयो: समानार्थशब्‍दयोगेपि च भयस्‍य कारणम् अपादानसंज्ञकं स्‍यात् तदनुसारं तेषु पंचमी विभक्ति: प्रयुज्‍यते ।

हिन्‍दी - भी (डरना), और त्रा (बचाना) धातुओं तथा इनके समानार्थी अन्‍य धातुओं के प्रयोग में भय का कारण अपादान संज्ञक होता है तथा उसमें पंचमी विभक्ति होती है ।

उदाहरणम् - 

चोराद् विभेति ।
चोर से डरता है ।

चोरात् त्रायते ।
चोर से बचाता है ।

इति

टिप्पणियाँ