जुगुप्‍साविराम.... पंचमी विभक्ति: ।।



सूत्रम् -जुगुप्‍साविरामप्रमादार्थानामुपसंख्‍यानम् (वार्तिकम्) ।

जुगुप्‍सा (घृणा), विराम (अवरोध:, अपवारणं) प्रमाद (आलस्‍यम्) अर्थजन्‍यशब्‍देषु जुगुप्‍साविषये पंचमी विभक्ति: भवति ।

हिन्‍दी - जुगुप्‍सा (घृणा), विराम (रुकावट, हटना), और प्रमाद  (आलस्‍य, असावधानी) अर्थ वाले शब्‍दों के योग में जुगुप्‍सा आदि के विषय में पंचमी विभक्ति होती है ।

उदाहरणम् - 

पापात् जुगुप्‍सते, विरमति ।
पाप से घृणा करता है / पाप से रुकता है ।

धर्मात् प्रमाद्यति ।
धर्म से प्रमाद करता है ।


इति

टिप्पणियाँ