वार्तिकम् - गम्यमानापि क्रिया कारकविभक्तीनां निमित्तम्।।
गम्यमान् (अवबोधक) क्रिया अपि कारकविभक्तयो: कारणं भवति ।
हिन्दी - गम्यमान अर्थात् किसी भी अनकही क्रिया का ज्ञान कराने वाली क्रिया भी कारक विभक्तियों का कारण होती है ।
उदाहरणम् -
प्रश्न: - कस्मात् त्वम्
प्रश्न - तुम कहाँ से आ रहे हो ।
उत्तरम् - विद्यालयात् ।
उत्तर - विद्यालय से ।
ज्ञेया-क्रिया 'आगत:' इत्यस्य आधारं स्वीकृत्य 'कस्मात्', 'नद्या:' च शब्दयो: पंचमी विभक्ति: जाता ।।
इति
0 टिप्पणियाँ