गम्‍यमानापि .... पंचमी विभक्ति: (अपादानकारकम्) ।।



वार्तिकम् -  गम्‍यमानापि क्रिया कारकविभक्‍तीनां निमित्‍तम्।।

गम्‍यमान् (अवबोधक) क्रिया अपि कारकविभक्‍तयो: कारणं भवति ।

हिन्‍दी - गम्‍यमान अर्थात् किसी भी अनकही क्रिया का ज्ञान कराने वाली क्रिया भी कारक विभक्तियों का कारण होती है ।

उदाहरणम् - 
प्रश्‍न: - कस्‍मात् त्‍वम् 
प्रश्‍न - तुम कहाँ से आ रहे हो ।
उत्‍तरम् - विद्यालयात् ।
उत्‍तर - विद्यालय से ।

ज्ञेया-क्रिया 'आगत:' इत्‍यस्‍य आधारं स्‍वीकृत्‍य 'कस्‍मात्', 'नद्या:' च शब्‍दयो: पंचमी विभक्ति: जाता ।।
 
 
इति

टिप्पणियाँ