वार्तिकम् -यतश्चाध्वकालनिर्माणंतत्रपंचमी।।
यत् आधारं मत्वा मार्गस्य कालस्य वा परिमाण-मापनं क्रियते तस्य आधारसूचकशब्दस्य अपादानकारकं स्यात् तदनुसारं पंचमी विभक्ति: भवति ।।
हिन्दी - जिस को आधार मानकर मार्ग या काल की दूरी का निर्धारण किया जाता है उसकी अपादान संज्ञा तथा पंचमी विभक्ति होती है ।
इति
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEi_0oQr9vB5gIfMGP9B52tvn37ObAgiTIlv3tp3pHMk4B9jgGeAzTIs1v_EqvtiXn1De__SxAd9gb0g3_27mUz0yBcIo3h-8M5s0o09NK9qtI0vm_FCxgaaTmiTWUJZbRXrOqsY9-XI1Mo/s1600/sanskritjagat.png)
0 टिप्पणियाँ