यतश्‍चाध्‍व .... - पंचमी विभक्ति: (अपादान कारक) ।।



वार्तिकम् -यतश्‍चाध्‍वकालनिर्माणंतत्रपंचमी।।

यत् आधारं मत्‍वा मार्गस्‍य कालस्‍य वा परिमाण-मापनं क्रियते तस्‍य आधारसूचकशब्‍दस्‍य अपादानकारकं स्‍यात् तद‍नुसारं पंचमी विभक्ति: भवति ।।

हिन्‍दी - जिस को आधार मानकर मार्ग या काल की दूरी का निर्धारण किया जाता है उसकी अपादान संज्ञा तथा पंचमी विभक्ति होती है ।


इति

टिप्पणियाँ