दूरान्तिकार्थेभ्‍यो द्वितीया च - पंचमी विभक्ति: (अपादान कारकम्) ।।



सूत्रम् - दूरान्तिकार्थेभ्‍यो द्वितीया च ।।2/3/35।।

दूरं समीपं च अर्थे द्वितीया विभक्ति: भवति, विकल्‍पेन पंचमी, तृतीया च विभक्तिरपि भवति ।

हिन्‍दी - दूर व समीप के अर्थ में द्वितीया विभक्ति होती है । विकल्‍प से पंचमी व तृतीया विभक्ति भी होती है ।

उदाहरणम् - 

ग्रामस्‍य दूरं दूरात् दूरेण वा 
गांव से दूर ।।
ग्रामात् अन्तिकम्, अन्तिकात् अन्तिकेन वा ।। 
गांव के समीप।।

इति

टिप्पणियाँ