करणेचस्‍तोकाल्‍पकृच्‍ .... पंचमी विभक्ति: (अपादान कारकम्) ।।



सूत्रम् - करणेचस्‍तोकाल्‍पकृच्‍छ्र-कतिपयस्‍यासत्‍ववचनस्‍य।। 2/3/33 ।।

स्‍तोकम् (थोडा), अल्‍पम् (कम), कृच्‍छ्र (कठिनाई), कतिपय(कुछ) चैतेषु चतुर्षुशब्‍देषु तृतीया पंचमी च उभौ विभक्‍ती भवत: यदि एते द्रव्‍यवाचका: न स्‍यु: करणरूपेण च प्रयुक्‍ता: स्‍यु: चेत् ।।

हिन्‍दी - स्‍तोक (थोडा), अल्‍प (कम), कृच्‍छ्र (कठिनाई), और कतिपय (कुछ) ये चारों शब्‍द यदि द्रव्‍यवाचक न हों तथा साधन के रूप में प्रयुक्‍त हों तब इनके योग में तृतीया तथा पंचमी विभक्ति होती है ।

उदाहरणम् - 

स्‍तोकेन स्‍तोकाद् वा मुक्‍त: । 
थोडे से प्रयास से ही छूट गया ।।

इति

टिप्पणियाँ