विभक्तिप्रकरणस्‍य नूतनसंस्‍करणसूचना ।।



बान्‍धवा:
सम्‍प्रति संस्‍कृतजगति चत्‍वारिंशतलेखानाम् एकं संस्‍करणं प्रकाश्‍यते यस्‍य संकलनं श्रीमान् ऋषिदेवाचार्येण कृतमस्ति ।
इयं संस्‍करणं विभक्तिप्रकरणमाश्रित्‍य भविष्‍यति यस्मिन् सर्वेषां विभक्‍तीनां सम्‍यकतया वाक्‍यप्रयोगं बोध्‍यते । प्रायेण सर्वेषु विभक्तिषु विंशत्‍यधिकवाक्‍यानि विरचितानि सन्ति । आशामहे यत् भवन्‍त: एतेषां वाक्‍यानां बोधनेन अधिकाधिकं लाभं स्‍वीकरिष्‍यन्ति ।

टिप्‍पणी - समग्रलेखस्‍य अधिकार: केवलं ऋषिदेवाचार्येण पुनश्‍च संस्‍कृतजगता एव अधिकृतास्ति अत: यदि क्‍वचित् एतेषां लेखानां प्रयोग: क्रियन्‍ते अन्‍यै: चेत् कृपया एकवारं मान्‍य: ऋषिदेवाचार्य: प्रष्‍टव्‍य: एव ।

धन्‍यवादा:

डॉ. विवेकानन्‍द पाण्‍डेय:
संस्‍कृतजगत्

इति

टिप्पणियाँ