पंचमी विभक्ति : (अपादान कारकम्) - सम्‍पूर्णम् ।।



  1. पंचमी विभक्‍ते: - अपादान कारकम् (पंचमी विभक्ति:) ।।

  2. दूरान्तिकार्थेभ्‍यो द्वितीया च - पंचमी विभक्ति: (अपादान कारकम्) ।।

  3. करणेचस्‍तोकाल्‍पकृच्‍ .... पंचमी विभक्ति: (अपादान कारकम्) ।।

  4. पृथग्विनानानाभि:.... पंचमी विभक्ति: (अपादान कारकम्) ।।

  5. विभाषा गुणेSस्त्रियाम् - पंचमी विभक्ति: (अपादान कारकम्) ।।

  6. अकर्तर्यृणे .... पंचमीविभक्ति: (अपादानकारकम्) ।।

  7. प्रतिनिधि प्रतिदान..... पंचमी विभक्ति: (अपादानकारकम्)

  8. कर्मप्रवचनीयसंज्ञा - पंचमी विभक्ति: (अपादानकारकम्) ।।

  9. अपपरी वर्जने - पंचमी विभक्ति: (अपादान कारकम्) ।।

  10. अन्‍यार‍ादितरर्तेदिक् ... पंचमी विभक्ति: (अपादान कारक) ।।

  11. यतश्‍चाध्‍व .... - पंचमी विभक्ति: (अपादान कारक) ।।

  12. गम्‍यमानापि .... पंचमी विभक्ति: (अपादानकारकम्) ।।

  13. ल्‍यब्लोपे ...... पंचमी विभक्ति: (अपादानकारकम्)

  14. भुव: प्रभव: - पंचमी विभक्ति: (अपादानकारकम्)

  15. जनिकर्तु: प्रकृति: - पंचमी विभक्ति: (अपादानकारकम्)

  16. आख्यातोपयोगे – पंचमी विभक्तिः (अपादान कारकम्) ।।

  17. अन्‍तर्धौ येनादर्शन..... पंचमी विभक्ति: (अपादान कारकम्)

  18. वारणार्थानामीप्सितः – पंचमी विभक्तिः ।।

  19. पराजेरसोढ: - पंचमी विभक्ति: ।।

  20. भीत्रार्थानां भयहेतु: - पंचमी विभक्ति: ।।

  21. जुगुप्‍साविराम.... पंचमी विभक्ति: ।।

  22. पंचमी विभक्ति: - अपादानकारकम् ।।

 

इति

टिप्पणियाँ