कर्मादीनामपि सम्‍बन्‍ध - षष्‍ठी विभक्ति: ||


कर्मादीनामपि सम्‍बन्‍धमात्रविवक्षायां षष्‍ठ्येव -

यत्र कर्मादि कारकेषु सम्‍बन्‍ध: बोधनीय: भवति तत्रापि षष्‍ठी विभक्ति: विद्यते ।

यथा : - सतां गतम् - सज्‍जनों का जाना
सर्पिषो जानीते - घी के द्वारा प्रवित्‍त होता है ।
मातु: स्‍म‍रति - माता को स्‍मरण करता है ।
एधोदकस्‍योपस्‍कुरुते - लकडी जल को परिष्‍कृत करती है
भजे शम्‍भोश्‍चरणयो: - शम्‍भु के चरणों का भजन करता हूँ ।
फलानां तृप्‍ति: - फलों से तृप्‍त ।

हिन्‍दी -
जहाँ पर कर्म आदि कारकों में सम्‍बन्‍ध बताना हो वहाँ भी षष्‍ठी विभक्ति ही होती है ।


इति

टिप्पणियाँ