षष्‍ठी हेतुप्रयोगे - षष्‍ठी विभक्ति: ।।



सूत्रम् - षष्‍ठी हेतुप्रयोगे 2/3/26

'हेतु'शब्‍दस्‍य 'कारण' इत्‍यर्थे प्रयोग: सन् कारणवाचकशब्‍दे हेतुशब्‍दे च उभयो: षष्‍ठी विभक्ति: भवति।

उदाहरणम् -
अन्‍नस्‍य हेतोर्वसति - अन्‍न के लिये रहता है ।
अत्र 'अन्‍न', 'हेतु' च द्वयोरपि शब्‍दयो: षष्‍ठी उक्‍तसूत्रेण अभवत् ।

हिन्‍दी -
हेतु शब्‍द का कारण अर्थ में प्रयोग होने पर कारणवाचक शब्‍द तथा हेतु शब्‍द दोनों में ही षष्‍ठी विभक्ति होती है ।


इति

टिप्पणियाँ