षष्ठ्यतसर्थप्रत्ययेन – षष्ठी विभक्तिः



सूत्रम् – षष्ठ्यतसर्थप्रत्ययेन (2/3/30)

अतसुच् (अतस्) प्रत्ययः अस्य च समानार्थी–प्रत्ययैः निर्मितशब्दानां योगे षष्ठी भवति । इदम् सूत्रम् पंचमीविभक्तेः दिक्शब्दा。सूत्रस्यापवादम् ।

यथा – 
ग्रामस्य दक्षिणतः – गांव के दक्षिण ओर
ग्रामस्य पुरतः – गांव के सामने 
ग्रामस्य पुरः – गांव के सामने 
ग्रामस्य उपरि – गांव के ऊपर 
ग्रामस्य उपरिष्टात् – गांव के ऊपर से

अत्र दक्षिणतः‚ पुरः‚ पुरतः‚ उपरि‚ उपरिष्टात् च शब्देषु अतसुच् आदि प्रत्ययानां प्रयोगः विद्‍यते ।

हिन्दी – 
अतसुच् प्रत्यय तथा उसके समानार्थी प्रत्ययों से बने शब्दों के योग में षष्ठी विभक्ति होती है ।



इति

टिप्पणियाँ