एनपा द्वितीया - षष्‍ठी विभक्ति: ।।


सूत्र - एनपा द्वितीया 2-3-31 ।।

एनप् (एन) प्रत्‍ययान्‍तशब्‍दै: सह द्वितीया विभक्ति: भवति । अस्मिन् सूत्रे योगविभागात् एनपा इत्‍येनं पृथक्-सूत्रस्‍वीकरणे पूर्वसूत्रेण षष्‍ठी इत्‍यस्‍य अनु‍वृत्तिं कृत्‍वा एन्-प्रत्‍ययान्‍तेन शब्‍देन सह षष्‍ठी विभक्ति: अपि भवति ।

यथा - 
दक्षिणेन ग्रामं ग्रामस्‍य वा - गांव के ठीक दक्षिण की ओर ।
उत्‍तरेण ग्रामं ग्रामस्‍य वा - गांव के ठीक उत्‍तर की ओर ।

हिन्‍दी - 
एनप् प्रत्‍ययान्‍त शब्‍दों के साथ षष्‍ठी विभक्ति होती है । इस सूत्र में योगविभाग से एनपा को पृथक् सूत्र मानने पर पूर्व सूत्र से षष्‍ठी की अनुवृत्ति करके एन-प्रत्‍ययान्‍त के साथ  षष्‍ठी विभक्ति भी होती है ।


इति

टिप्पणियाँ