तुल्‍यार्थैरतुलोपमाभ्‍यां ........ षष्‍ठी विभक्ति: ।।


सूत्रम् - तुल्‍यार्थैरतुलोपमाभ्‍यां तृतीयाSन्‍यतरस्‍याम् ।। 1/3/72 ।।

तुला, उपमा च शब्‍दौ त्‍यक्‍त्‍वा अन्‍येषु 'तुल्‍य' समानार्थी शब्‍देषु विकल्‍पेन तृतीया विभक्ति: भवति । पक्षे तु षष्‍ठी विभक्ति: भवति ।

उदाहरणम् -
तुल्‍य: सदृश: समो वा कृष्‍णस्‍य कृष्‍णेन वा - कृष्‍ण के समान ।


हिन्‍दी -
तुला और उपमा शब्‍दों को छोडकर शेष अन्‍य तुल्‍य अर्थवाले शब्‍दों में विकल्‍प से तृतीया विभक्ति तथा पक्ष में षष्‍ठी विभक्ति होती है ।


इति

टिप्पणियाँ