कृत्‍यानां कर्तरि वा ..... षष्‍ठी विभक्ति: ।।


सूत्रम् - कृत्‍यानां कर्तरि वा ।। 2/3/71 ।। 

कृत्‍य- प्रत्‍ययानां योगे कर्तरि विकल्‍पेन षष्‍ठी विभक्ति:, पक्षे तु तृतीया विभक्ति: भवति ।

उदाहरणम् - 
मया मम वा सेव्‍यो हरि: - हरि मेरा सेव्‍य है । 

हिन्‍दी - 
कृत्‍य प्रत्‍ययों के योग में कर्ता में षष्‍ठी विभक्ति विकल्‍प से होती है किन्‍तु पक्ष में तृतीया विभक्ति होती है ।


इति

टिप्पणियाँ