अप्रत्‍यादिभिरिति ... वार्तिकम् - सप्‍तमी विभक्ति: ।।


वार्तिकम् - अप्रत्‍यादिभिरिति वक्‍तव्‍यम् ।।

साधुनिपुणाभ्‍यां सूत्रे अप्रते: (प्रति - भिन्‍न) इति न उक्‍त्‍वा अप्रत्‍यादिभि: (प्रति, परि, अनु से भिन्‍न) इति वक्‍तव्‍य: आसीत् ।।


उदाहरणम् -
साधुर्निपुणो वा मातरं प्रति, परि, अनु वा ।। 

अत्र प्रति, परि, अनु कारणात् सप्‍तमी नाभवत् अपितु लक्षणेत्‍थं.. सूत्रेण कर्मप्रवचनीयसंज्ञा सन् द्वितीया अभवत् ।

हिन्‍दी - 
साधुनिपुणाभ्‍यां सूत्र में अप्रते: (प्रति - भिन्‍न) न कहकर अप्रत्‍यादिभि: (प्रति, परि, अनु से भिन्‍न) कहना चाहिए ।

इति

टिप्पणियाँ