प्रसितोत्‍सुकाभ्‍यां तृतीया च ... सप्‍तमी विभक्ति: ।।

सूत्रम् - प्रसितोत्‍सुकाभ्‍यां तृतीया च ।। 2/3/44 ।।
(अधिकरण कारकम्)

प्रसित (तत्‍पर), उत्‍सुक च शब्‍दाभ्‍यां योगे तृतीया सप्‍तमी च विभक्‍ती भवत: ।

उदाहरणम् - 
प्रसित उत्‍सुको वा हरिणा हरौ वा - हरि में तल्‍लीन या हरि में तत्‍पर । 

हिन्‍दी - 
प्रसित (तत्‍पर) तथा उत्‍सुक शब्‍दों के योग में तृतीया तथा सप्‍तमी विभक्ति होती है ।

इति

टिप्पणियाँ