विधेर्विचित्राणि विचेष्टितानि - नीति: ।


श्‍लोक: - 
य: सुन्‍दरस्‍तद्वनिता कुरूपा । 
      या सुन्‍दरी सा पतिरूपहीना ।
यत्रोभयं तत्र दरिद्रता च । 
      विधेर्विचित्राणि विचेष्टितानि ।।

शब्‍दार्थ: - 
विवाहप्रसंगे विधे: चेष्‍टा विचित्रैव वर्तते, यत: यत्र वर: उत्‍तम:, रूपसम्‍पन्‍न: वा भवति तत्र वधू कुरूपा प्राप्‍यते । यत्र वधू सुन्‍दरी स्‍यात् तत्र वर: रूपहीन: भवति । पुनश्‍च यत्र द्वौ अपि रूपवन्‍तौ भवत: तत्र तयो: पार्श्‍वे दारिद्र्यं तिष्‍ठति । एवं विधा ब्रह्मा सदैव असंगतविवाहप्रसंगैव योजयति ।

हिन्‍दी -
जो व्‍यक्ति सुन्‍दर होता है उसकी पत्‍नी कुरूपा होती है, जो स्‍त्री सुन्‍दरी होती है उसका पति कुरूप होता है तथा जहाँ पति और पत्‍नी दोनों ही सुन्‍दर होते हैं वहाँ दरिद्रता रूपी कुरूपता होती है । इस तरह विधाता की चेष्‍टाएँ (विवाह प्रसंग में) अत्‍यन्‍त विचित्र ही होती हैं ।


इति

टिप्पणियाँ