द्वयेकयोद्विवचनैकवचने - अजन्‍तपुलिंगप्रकरणम् ।।



सूत्रम् - 
1- द्वयेकयोद्विवचनैकवचने ।।01/04/22।।
2- विरामोSवसानम्  ।।01/04/110।।

व्‍याख्‍या - 
- एकवचनस्‍य अर्थज्ञापनाय एकवचनं, द्विवचनस्‍य अर्थज्ञापनाय द्विवचनम् इति प्रयुज्‍ज्‍यते । इत्‍युक्‍ते यत्र केवलं एकस्‍य एव वस्‍तो: तात्‍पर्यं बोधनीयं तत्र एकवचनस्‍य प्रयोग: अपि च यत्र वस्‍तुद्वयस्‍य बोध: कारणीय: तत्र द्विवचनप्रयोग: क्रियते ।

- अन्तिमस्‍य वर्णस्‍य 'विराम' संज्ञा भवति । अन्तिमवर्ण: इत्‍युक्‍ते यस्‍य परे अन्‍य: कोपि वर्ण: न भवतु । सर्वतो अन्तिम: वर्ण: विरामसंज्ञक: भवति ।

हिन्‍दी - 
1- एक वस्‍तु या तत्‍व का बोध कराने के लिये एकवचन का प्रयोग तथा दो वस्‍तु या तत्‍वों का बोध कराने के लिये द्विवचन का प्रयोग किया जाता है ।

2- अन्तिम वर्ण की विराम संज्ञा होती है तात्‍पर्य यह है कि जिस वर्ण के बाद कोई भी अन्‍य वर्ण न हो उसकी विराम संज्ञा होती है अथवा उसे विराम कहते हैं ।




विशेष - 
     संस्‍कृतं विहाय अन्‍याषु भाषासु केवलं वचनद्वयमेव भवति । एकवचनं, बहुवचनं च । किन्‍तु संस्‍कृतभाषायां तु एकम् इतोपि वचनं विद्यते तन्‍नाम द्विवचनम् । एकस्‍य तत्‍वस्‍य बोधनाय एकवचनं, द्वयो: तत्‍वयो: बोधनाय द्विवचनप्रयोग: तथा च ततोधिकतत्‍वस्‍य ज्ञापनाय बहुवचनस्‍य प्रयोग: क्रियते । 
     (संस्‍कृत को छोडकर बाकी किसी भी भाषा में केवल दो वचन होते हैं । एकवचन और बहुवचन । किन्‍तु संस्‍कृत में इन दोनों के अतिरिक्‍त एक तीसरा वचन 'द्विवचन' भी होता है । जहाँ एक वस्‍तु का बोध कराना हो वहाँ एकवचन, जहाँ दो वस्‍तओं को बोध कराना हो वहाँ द्विवचन और जहाँ दो वस्‍तुओं से अधिक का बोध कराना हो वहाँ बहुवचन का प्रयोग किया जाता है ।)



इति

टिप्पणियाँ