ड्.याप्‍प्रातिपदिकात् - अजन्‍तपुलिंगप्रकरणम् ।।



सूत्रम्-
1- ड्.याप्‍प्रातिपदिकात्  ।।04/01/01।।
2- प्रत्‍यय:        ।।03/01/01।।
3- परश्‍च          ।।03/01/02।।

व्‍याख्‍या - 
1- ड्.यन्‍त (ङीप्, ङीष् ङीञ्), अाबन्‍त (टाप्), प्रातिपदिकशब्‍दै: च सह सुपादि प्रत्‍ययाभिधानं क्रियते।
2- सुपादि 21 संख्‍यका: शब्‍दा: प्रत्‍ययनाम्‍ना ज्ञायन्‍ते । इत्‍युक्‍ते सुप् आदि 21 प्रत्‍यया: सन्ति ।
3- सुपादि प्रत्‍ययानां विधानं ड्.यन्‍ताबन्‍तप्रातिपदिकशब्‍दानां परे भवति । इत्‍युक्‍ते सुप् विधानं उक्‍तशब्‍दानां अनन्‍तरं क्रियते न तु प्राक् ।।
यथा - (राम + सु )

हिन्‍दी - 
1- ड्.यन्‍त (ङीप्, ङीष् ङीञ्), अाबन्‍त (टाप्) और प्रातिपदिकों के साथ सुप् आदि 21 प्रत्‍ययों का विधान किया जाता है ।
2- सुप् आदि 21 संख्‍यावाले शब्‍दों को प्रत्‍यय कहते हैं ।
3- सुप् प्रत्‍ययों का जिन ड्.यन्‍त (ङीप्, ङीष् ङीञ्), अाबन्‍त (टाप्) और प्रातिपदिकों से विधान होता है इन्‍हे उन शब्‍दों के बाद लगाते हैं ।
जैसे - (राम + सु )

इति

टिप्पणियाँ