एकवचनं संबुद्धि: - अजन्‍तपुल्लिंगप्रकरणम् ।।



सूत्रम् - 
1- एकवचनं संबुद्धि: ।।02/03/49।।
2- यस्‍मात्‍प्रत्‍ययविधिस्‍तदादि 
प्रत्‍ययेSड्.गम् ।।01/04/13।।
3- एड्. ह्रस्‍वात्सम्‍बुद्धे: ।।06/01/69।।


व्‍याख्‍या - 
1-- संबोधनार्थे प्रथमा एकवचनं संबुद्धि:, संबोधनं वा च कथ्‍यते ।

2-- यस्‍मात् शब्‍दात् प्रत्‍ययविधानं भवति तस्‍य शब्‍दस्‍य अंग इति अभिधानं क्रियते प्रत्‍यय: परे सति ।

3-- एड.न्‍त (ए, ओ अन्‍तका:), ह्रस्‍वस्‍वरान्‍त-अंगस्‍य अनन्‍तरं संबोधनस्‍य हलस्‍य (व्‍यंजनस्‍य) लोप: भवति ।


हिन्‍दी - 
1-- संबोधन के अर्थ में प्रथमा के एकवचन को संबोधन या संबुद्धि कहते हैं ।

2-- जिस शब्‍द से प्रत्‍यय का विधान होता है उस शब्‍द को अंग कहते हैं, प्रत्‍यय परे रहते हुए ।

3-- एड्.न्‍त (ए, ओ अन्‍त वाले) तथा ह्रस्‍व स्‍वरान्‍त अंग के बाद संबोधन के हल् का लोप हो जाता है ।


इति

टिप्पणियाँ