रामा: (प्रथमा विभक्ति:, बहुवचनम्) - रूपसिद्धि: ।।



रम् + घञ् = राम ।।
रम् धातुना स‍ह कृदन्‍त-घञ् प्रत्‍ययं संयोज्‍य राम-प्रातिपदिकशब्‍द:।
(रम् धातु से कृदन्‍त घञ् प्रत्‍यय लगाकर राम शब्‍द की निष्‍पत्ति)
 
राम =
अर्थवदधातुरप्रत्‍यय: प्रातिपदिकम़्, कृत्तद्धितसमासाश्‍च सूत्राभ्‍यां रामशब्‍दस्‍य प्रातिपदिकसंज्ञा । स्‍वौजस्मौट्. सूत्रेण सुपविधानम् । ड्.याप्‍प्रातिपदिकात्, प्रत्‍यय:, परश्‍च सूत्रेभ्‍य: सुप् प्रत्‍ययविधानं प्रातिपदिकात् अनन्‍तरम् । 
(अर्थवद. तथा कृत्‍तद्धित. सूत्रों से राम की प्रातिपदिक संज्ञा ।  स्‍वौजस. सूत्र से राम प्रातिपदिक के साथ सुप् विधान । ड्.याप्‍प्रातिपदिकात्, प्रत्‍यय:, परश्‍च सूत्रों के द्वारा प्रातिपदिक के बाद सुप् प्रत्‍यय विधान ।)
 

 राम + जस् =
बहुषु बहुवचनम् सूत्रेण प्रथमा-बहुवचनस्‍य विवक्षायां सुप् प्रत्‍ययात् प्रथमाबहुवचनं जस् प्रत्‍यययोजनम् ।
(बहुषु बहुवचन सूत्र से प्रथमा बहुवचन की विवक्षा में सुप् प्रत्‍ययों से प्रथमा बहुवचन जस् प्रत्‍यय विधान ।)

 
राम + अस् =
चुटू सूत्रेण प्रत्‍ययादि 'ज्'कारस्‍य इत्‍संज्ञा तदनुसारं लोप: । हलन्‍त्‍यम् सूत्रेण 'स्'कारस्‍य अपि इत् संज्ञा प्राप्‍तासीत् किन्‍तु न विभक्‍तौ तुस्‍मा: सूत्रेण निषेध: ।
(चुटू सूत्र से जस् के 'ज्'कार (प्रत्‍ययादि) की इत् संज्ञा तथा तस्‍य लोप: सूत्र से लोप । हलन्‍त्‍यम् सूत्र से 'स्'कार की भी इत् संज्ञा और तदनुसार लोप प्राप्‍त था किन्‍तु न विभक्‍तौ तुस्‍मा: सूत्र से प्राप्‍त लोप का बाध ।)
राम् + आ + स् =
अक: सवर्णे दीर्घ: सूत्रेण प्राप्‍त सवर्णदीर्घ 'आ'कारस्‍य प्रथमयो: पूर्वसवर्ण: सूत्रेण निषेध: पुनश्‍च पूर्वसवर्णदीर्घ- 'आ' - एकादेश:  ।
(अक: सवर्णे दीर्घ: सूत्र से प्राप्‍त़ सवर्णदीर्घ 'आ' का प्रथमयो: पूर्वसवर्ण: से बाध तथा पूर्वसवर्णदीर्घ 'आ' एकादेश )

 
राम् + आ + रु =
ससजुषो रु: सूत्रेण 'स्'कारस्‍य स्‍थाने 'रु' आदेश: । उपदेशे. सूत्रेण पुन: उकारस्‍य लोप: ।
(ससजु. सूत्र से 'स्'कार के स्‍थान पर 'रु' आदेश तथा उपदेशे. सूत्र से पुन: उकार का लोप)

राम + र् =
विरामोवसानम् सूत्रेण र्' इत्‍यस्‍य विरामसंज्ञा ।
(विरामो. सूत्र से 'र्'कार की विरामसंज्ञा)

राम् + आ + : =
खरवसानयो. सूत्रेण र्' इत्‍यस्‍य स्‍थाने विसर्गादेश: ।
(खरवसान. सूत्र से 'र्' के स्‍थान पर विसर्ग आदेश)

रामा:
इति सिद्धम्


उपर्युक्‍तेषु सूत्रेषु प्रमुखसूत्राणां विवरणम् आवश्‍यकतानुसारम् अध: पश्‍यन्‍तु ।



1-अर्थवदधातुरप्रत्‍यय: प्रातिपदिकम् ।।1/2/45।।
2-कृत्‍तद्धितसमासाश्‍च ।।1/2/46।।  
3-स्‍वौजस्मौट्छष्‍टाभ्‍यांभिस्डे.भ्‍यांभ्‍यस्ड.सिभ्‍यांभ्‍यस्ड.सोसाम्ड्.योस्‍सुप् ।।04/01/02।।
4-ड्.याप्‍प्रातिपदिकात्  ।।04/01/01।। प्रत्‍यय:        ।।03/01/01।।परश्‍च          ।।03/01/02।।
5-द्वयेकयोद्विवचनैकवचने ।।01/04/22।।   विरामोSवसानम्  ।।01/04/110।।
6-ससजुषो रु: ।।08/02/66।। 
7-खरवसानयोर्विसर्जनीय: ।।08/03/15।।
8- उपदेशेSजनुनासिक इत् - अजन्‍तपुलिंगप्रकरणम् ।।
9- तस्‍य लोप: - अजन्‍तपुलिंगप्रकरणम् ।।
10- सरूपाणामेकशेष एकविभक्‍तौ ।।

11- बहुषु बहुवचनम् । - चुटू  । - विभक्तिश्‍च । - न विभक्‍तौ तुस्‍मा: ।।

इति

टिप्पणियाँ