अर्थवदधातुरप्रत्‍यय: प्रातिपदिकम् - अजन्‍तपुलिंगप्रकरणम् ।।


सूत्रम् - अर्थवदधातुरप्रत्‍यय: प्रातिपदिकम् ।।1/2/45।।

धातुं, प्रत्‍ययं, प्रत्‍ययान्‍तं च विहाय अन्‍येषां सार्थकशब्‍दानां प्रातिपदिकसंज्ञा भवति ।

हिन्‍दी - धातु, प्रत्‍यय और प्रत्‍ययान्‍त को छोडकर अन्‍य सार्थक शब्‍द की प्रातिपदिक संज्ञा होती है अर्थात् उक्‍त को छोडकर अन्‍य को प्रातिपदिक कहते हैं ।

इति

टिप्पणियाँ

एक टिप्पणी भेजें