कृत्‍तद्धितसमासाश्‍च - अजन्‍तपुलिंगप्रकरणम् ।।


सूत्रम् - कृत्‍तद्धितसमासाश्‍च ।।1/2/46।।
कृत्‍तद्धितान्‍तौ समासाश्‍च तथा स्‍यु: ।

व्‍याख्‍या - कृत्प्रत्‍ययान्‍तशब्‍दानां, तद्धितप्रत्‍ययान्‍तशब्‍दानां, समासानां चापि प्रातिपदिकसंज्ञा भवति ।

हिन्‍दी - कृदन्‍त-प्रत्‍यय जिनके अन्‍त में हों (कृत्प्रत्‍ययान्‍त शब्‍द), तद्धित प्रत्‍यय जिनके अन्‍त में हों (तद्धितप्रत्‍ययान्‍त शब्‍द) तथा समास शब्‍दों को भी प्रातिपदिक कहते हैं ।

इति

टिप्पणियाँ

  1. संस्कृतच्छात्राः अस्याः संस्कृतपदविज्ञप्तेः विषये निश्चयेन सूचनीयाः।
    संस्कृतछात्रों को इस संस्कृतपदविज्ञापन के विषय में जरूर सूचित करें ।
    Last date :- 15-07-2017
    click this link and apply properly
    https://www.samskritpromotion.in/Samskrit_Promotion_foundation_ONGC_CSR_Sponsored_Project_2017

    जवाब देंहटाएं

एक टिप्पणी भेजें