उपदेशेSजनुनासिक इत् - अजन्‍तपुलिंगप्रकरणम् ।।



सूत्रम् - 
उपदेशेSजनुनासिक इत् ।।01/03/02।।

व्‍याख्‍या -
उपदेशस्‍यावस्‍थायाम् अच् (स्‍वर) अनुनासिकानाम् इत् संज्ञा भवति ।

हिन्‍दी - 
उपदेश की अवस्‍था में अच् (अ, इ, उ, ऋ, लृ, ए, ओ, ऐ, औ) अनुनासिकों की इत् संज्ञा होती है ।

इति

टिप्पणियाँ