तस्‍य लोप: - अजन्‍तपुलिंगप्रकरणम् ।।


सूत्रम्- 
1- अदर्शनं लोप: ।।01/01/60।।
2- तस्‍य लोप:    ।।01/03/09।।

व्‍याख्‍या - 
- कस्‍यचिदपि प्राप्‍तवर्णस्‍य अश्रवणम्, अदर्शनं वा लोपसंज्ञक: भवति । इत्‍युक्‍ते यस्‍य वर्णस्‍य प्राप्ति: सत्‍यपि दर्शनं श्रवणं वा च न भवति तस्‍य वर्णस्‍य संज्ञा 'लोप' इति भवति ।।

- येषां वर्णानां इत् संज्ञा भवति तेषां लोप: भवतु । अर्थात् तेषां अदर्शनं, अश्रवणं वा च भव‍तु ।।

हिन्‍दी - 
- किसी भी प्राप्‍त वर्ण का सुनाई न देना अथवा दिखाई न देना लोप कहलाता है ।

- जिन वर्णों की इत् संज्ञा होती है उनका लोप हो जाता है । अर्थात् वे वर्ण अपनी  जगह पर विद्यमान होते हुए भी दिखाई या सुनाई नहीं देते हैं ।

इति

टिप्पणियाँ