संस्कृतगीतम्

उत्तिष्ठ!नेत्रमुद्घाटय,
जलमानीतं मुखप्रक्षालय।
याता निशा पंकजो विकसितः।।
तेषामुपरि भ्रमरुड्डीतः।
चटका:कूजन्ति वृक्षस्योपरि।
दिव्यसुगन्धितपवनो वाति।
दिव्यरक्तता नभसि विभाति।
कलिका निज हासं प्रसारयति।
अभवत प्रातः सूर्यो$$यात:।
जले प्रदर्शयति निज छायाम।
मनोहरं समयं न नाश्यन्तु।
भो! मित्राणि अधुना न निद्रान्तु।।
।।प्रमोदकुमारशुक्लेन विरचितं गीतम।।

टिप्पणियाँ