कादम्‍बरी कथा ।।



ग्रन्‍थनाम - कादम्‍बरी
विधा - कथा (गद्यमहाकाव्‍यम्)
उपजीव्‍यम् - वृहत्‍कथा
रचनाकार: - महाकवि बाणभट्ट:
नायक: - महाराजशूद्रक: (चन्‍द्रापीड:)
प्रतिनायक: -
नायिका - कादम्‍बरी
प्रधानरस: - श्रृंगाररस:
प्रमुखगुण: - ओजगुण:
रीति: - पांचाली रीति:
वृत्ति: -


कथासारसंक्षेप: - 
विदिशानगरस्‍य राजा शूद्रक: स्‍वसभायाम् उपविष्‍ट: आसीत् । एका चाण्‍डालकन्‍या पंजरवर्तिशुकेन सहिता आगतवती । शुकस्‍य वाचालता राजानं निवेदितवती । शुक: दक्षिणपादमुत्‍थाप्‍य आर्याछन्‍दमपठत् । राजा शुकम् आत्‍मवृत्‍तान्‍तं श्रावितुं निवेदितवान् । शुक: सम्‍पूर्णां कथां श्रावितवान् । अनन्‍तरं तस्‍य, शूद्रकस्‍य चापि शापमुक्ति: अभवत् । शूद्रक: चन्‍द्रापीडस्‍वरूपं स्‍वीकृतवान्, शुक: वैश्‍यम्‍पायनस्‍वरूपमवाप्‍तवान् । तयो: कादम्‍बरी-महाश्‍वेते च सह मेलनमभवत् ।


इति

टिप्पणियाँ