महाभाष्‍यकार: पतंजलि: - वैयाकरण परिचय: ।



वैयाकरणनाम - पतंजलि: ।
अन्‍यनाम - गोणिकापुत्र, गोनर्दीय, अहिपति, फणिभृत्, शेषाहि
वर्ण: - ब्राह्मण:
 
स्थितिकालम् - 1200ई.पू. - 150ई.पू. अनुमानितम् ।
 
पिता - अज्ञात
माता - गोणिका
गुरु: - अज्ञात
समकालीनराजा - पुष्‍यमित्र शुंग
शिक्षा - तक्षशिलाविश्‍वविद्यालये
जन्‍मस्‍थानम् - गोनर्दप्रदेश: (आधुनिक गोंडा)
'गोनर्दीयस्‍त्‍वाह', 'इष्‍टमेवैतद् गोनर्दीयस्‍य' (महाभाष्‍यम् 1.1.21, 1.1.29, 7.2.101, 3.1.92)

कृतय: - महाभाष्‍यम्, पातंजल-योगसूत्रम्, सामवेदीय निदानसूत्रम्, महानन्‍दकाव्‍यम्, चरकसंहिता, आर्यापंचशती(परमार्थसार), रसशास्‍त्र, लोहशास्‍त्र, पतंजलि-शब्‍दकोष:

किम्‍वदन्‍तय: -
  1. भगवत: शेषनागस्‍य अवतार: अत: शेषाहि, फणिभृत्, अहिपति आदि नामभि: अभिहित: ।
  2. अयमेव चरक नाम्‍ना चरकसंहिता कृतवान् ।
  3. पुष्‍यमित्रस्‍य अश्‍वमेधयज्ञस्‍य ऋत्विज: अयमेवासीत् । 
  4. पुष्‍यमित्र: अस्‍यैव प्रेरणया मिनान्‍डर (महेन्‍द्र)म् पराजितवान् ।
  5. शेषनागस्‍वरूपं स्‍वीकृत्‍य शिष्‍यद्वयाय महाभाष्‍यं प्रदत्‍तवान् ।

इति

टिप्पणियाँ