आचार्य कात्‍यायन: - वैयाकरण परिचय: ।।



वैयाकरणनाम - कात्यायन:।
अन्‍यनाम - वररुचि:

वर्ण: - ब्राह्मण:

स्थितिकालम् - 2600ई.पू. - 300ई.पू. अनुमानितम् ।

पिता - अज्ञात
माता - अज्ञात
गुरु: - अज्ञात

शिक्षा - तक्षशिलाविश्‍वविद्यालये
जन्‍मस्‍थानम् - दक्षिणभारतम्
'प्रियतद्धितादाक्षिणात्‍या:'

कृतय: - वार्तिकम् (व्‍याकरणवृत्ति:), स्‍वर्गारोहण (काव्‍यम्)

वार्तिकम् -
''उक्‍तानुक्‍तदुरुक्‍तानां चिन्‍ता यत्र प्रवर्तते । 
तं ग्रन्‍थं वार्तिकं प्राहुर्वार्तिकज्ञा मनीषिण: ।।''

वार्तिकग्रन्‍थ: सम्‍प्रति स्‍वतन्‍त्ररूपेण नैव प्राप्‍यते । एतेषामुल्‍लेख: भगवत: पतंजले: महाभाष्‍यग्रन्‍थे यत्र-तत्र प्राप्‍यते । किन्‍तु एतेषां संख्‍याविषयिकी चर्चा तत्र नैव प्रदत्‍ता । केषांचन् विदुषाणां मतमस्ति यत् वार्तिकसूत्राणां संख्‍या प्रायेण 1500 इति आसीत् । इत्‍युक्‍ते पाणिने: 1500 सूत्रेषु कात्‍यायनेन वार्तिकं लिखितमासीत् किन्‍तु अस्‍य प्रामाणिकं साक्ष्‍यं नोपलभ्‍यते ।

इति

टिप्पणियाँ