कैयट - वैयाकरण परिचय: ।।



वैयाकरणनाम - कैयट:
आश्रित: - 
उप‍ाधि: - प्रदीपकार:
वर्ण: - कश्‍मीरीब्राह्मण:
गोत्रम् - 
स्थितिकालम् -1090 विक्रमी (युधिष्ठिरमीमांसकानुसारम्)
शास्‍त्रज्ञानम् -
पिता - श्री जैयट:
माता - अज्ञात
गुरु - महेश्‍वर:
शिष्‍य: - उद्योतकर: (प्रमुखशिष्‍य:)
जन्‍मस्‍थानम् - काश्‍मीरप्रदेश: (संभावित:)

निवासस्‍थानम् - काश्‍मीरप्रदेश: (संभावित:)
कृतय: - महाभाष्‍यप्रदीप उत प्रदीपटीका (महाभाष्‍योपरि टीकाग्रन्‍थ:)
अन्‍यविवरणम् -
  • महाभाष्‍यस्‍य टीकाकारेषु भर्तृहरे: अनन्‍तरं कैयटस्‍यैव स्‍थानं विद्यते । 
  • महाभाष्‍ये अस्‍य प्रदीपटीका उत महाभाष्‍य-प्रदीपटीका प्रसिद्धा वर्तते । 
  • प्रदीपटीकायां अनेन भर्तृहरे: वाक्‍यपदीयस्‍य सहाय्यं बहुधा स्‍वीकृतमस्ति ।
  • पाणिनीयसम्‍प्रदाये प्रदीपग्रन्‍थस्‍य महान् आदर: विद्यते । 
  • 'प्रदीप'टीकाया: उपरि प्रायेण 15 लेखकै: टीका कृतमस्ति । 
  • नागेशभट्टेन अस्‍या: उपरि प्रदीपोद्योत उत उद्योत टीका कृता ।


हिन्‍दी -
  • महाभाष्‍य के टीकाकारों में भर्तृहरि के बाद कैयट का ही प्रमुख स्‍थान है । 
  • महाभाष्‍य पर कैयट की प्रदीप टीका अथवा महाभाष्‍यप्रदीप टीका प्रसिद्ध है । 
  • प्रदीपटीका में कैयट ने भर्तृहरि के वाक्‍यपदीयम् ग्रन्‍थ की बहुधा सहयता ली है । 
  • पाणिनीय सम्‍प्रदाय में प्रदीपटीका का बहुत सम्‍मान है । 
  • प्रदीप टीका के ऊपर प्राय: 15 लेखकों ने टीका ग्रन्‍थ लिखे हैं ।
  • नागेश भट्ट ने इसके ऊपर प्रदीपोद्योत अथवा उद्योत नामक टीका लिखी है । 

इति

टिप्पणियाँ