वैयाकरण भट्टोजिदीक्षित: - वैयाकरण-परिचय: ।।



वैयाकरणनाम - भट्टोजिदीक्षित:


वर्ण: -  महाराष्‍ट्रीय ब्राह्मण:

स्थितिकालम् - प्रायेण 1450 ई. (अनुमानित:)
शास्‍त्रज्ञानम् - व्‍या‍करणम्, न्‍याय:, वेदान्‍त:
पिता - लक्ष्‍मीधर:
भ्राता - रंगोजिभट्ट:
माता - अज्ञात
गुरु - शेषकृष्‍ण:(व्‍याकरण), अप्‍पयदीक्षित:(वेदान्‍तशास्‍त्र)
शिष्‍य: - वरदराजाचार्य:
जन्‍मस्‍थानम् - महाराष्‍ट्रम्

निवासस्‍थानम् - महाराष्‍ट्रम्
कृतय: - सिद्धान्‍तकौमुदी (व्‍याकरणम्),  प्रौढमनोरमा (व्‍याकरणम्-सिद्धान्‍तकौमुदीग्रन्‍थस्‍य टीका), शब्‍दकौस्‍तुभ (अष्‍टाध्‍यायीग्रन्‍थस्‍य टीका), लिंगानुशासनवृत्ति (लिंगानुशासने टीका), वैयाकरणमतोन्‍मज्‍जन (दर्शनम्)

सारसंक्षेप: -
  • अष्‍टाध्‍यायीग्रन्‍थस्‍य सरलीकरणाय भट्टोजिदीक्षितेन अस्‍य प्रकरणेषु विभाजनं कृतम् । तस्‍यैव नाम सिद्धान्‍तकौमुदी इति अासीत् । 
  • भट्टोजि‍दीक्षितस्‍य पूर्वं धर्मकीर्ति: (रूपावतारम्), विमलसरस्‍वती (रूपमाला), रामचन्‍द्र: (प्रक्रियाकौमुदी) च अनया पद्धत्‍या ग्रन्‍था: कृतवन्‍त: ।
  • सिद्धान्‍तकौमुद्या: 14 प्रकरणानां नामानि अधोक्‍तानि सन्ति - 
    • संज्ञाप्रकरणम् 
    • परिभाषा 
    • सन्धि 
    • सुबन्‍त 
    • अव्‍यय 
    • स्‍त्रीप्रत्‍यय 
    • कारक 
    • समास 
    • तद्धित 
    • तिड.न्‍त 
    • प्रक्रिया 
    • कृदन्‍त 
    • वैदिक 
    • स्‍वर प्रकरणम् च 
  • एतेषामतिरिक्‍तं 4 परिशिष्‍टमपि प्रदत्‍तम् । 
    • पाणिनीय शिक्षा 
    • गणपाठ:
    • धातुपाठ:
    • लिंगानुशासनम्
  • सिद्धान्‍तकौमुदी सम्‍प्रति भारते किंवा सम्‍पूर्णे विश्‍वे सर्वत्र पठने-पाठने च प्रयुज्‍ज्‍यते ।
  • अस्‍य ग्रन्‍थस्‍य प्रसिद्धिकारणात् अस्‍योपरि अनेका: टीकाग्रन्‍था: विरचिता: तेषु केचन् अधोक्‍तास्‍सन्ति - 
    • हरिदीक्षित - वृहच्‍छब्‍दरत्‍न, लघुशब्‍दरत्‍न
    • ज्ञानेन्‍द्रसरस्‍वती - तत्‍वबोधिनी 
    • नीलकण्‍ठ वाजपेयी - सुखबोधिनी 
    • रामानन्‍द - तत्‍वदीपिका

हिन्‍दी -
  • अष्‍टाध्‍यायी ग्रन्‍थ को सरल बनाने के लिये भट्टोजिदीक्षित ने इसे प्रकरणों में बांटकर सिद्धान्‍तकौमुदी बनाई
  • इनसे पहले धर्मकीर्ति ने रूपावतार, विमलसरस्‍वती ने रूपमाला और रामचन्‍द्र ने प्रक्रियाकौमुदी नामक ग्रन्‍थ इसी पद्धति से लिखे । 
  • अष्‍टाध्‍यायी के सभी सूत्रों को सिद्धान्‍तकौमुदी में 14 प्रकरणों में बांटा गया है । ये प्रकरण उपयुक्‍त हैं । 
  • सिद्धान्‍तकौमुदी सम्‍प्रति सम्‍पूर्ण भारत ही नहीं अपितु विश्‍व भर में अष्‍टाध्‍यायी का प्रतिनिधि ग्रन्‍थ है । 
  • इस ग्रन्‍थ की अत्‍यन्‍त प्रसिद्धि के कारण इसपर बहुत सारी टीकाएं लिखी गईं जिनमें से कुछ उपर्युक्‍त द्रष्‍टव्‍य हैं ।

इति

टिप्पणियाँ