उ.प्र. एलटी. शिक्षक-परीक्षा पाठ्यक्रम: ।।



गद्यं, पद्यं, नाटकं च - 

कठोपनिषद् (प्रथमावल्‍लीमात्रम्), भगवद्गीता (द्वितीयोध्‍याय:), अभिज्ञानशाकुन्‍तलम् (चतुर्थो अंक:), मेघदूतम् (पूर्वमेघ:), किरातार्जुनीयम् (प्रथमसर्ग:), कादम्बरी (शुकनासोपदेश:), नीतिशतकम् (सम्‍पूर्णम्), उत्‍तररामचरितम् (तृतीय: अंक:), शिवराजविजयम् (प्रथमनि:श्‍वास:) ।



व्‍याकरणम् - 
प्रत्‍याहारपरिचय:, सन्धि: (अच्, हल्, विसर्गश्‍च), समास:, कारक-विभक्ति:,
प्रत्‍यया: (क्‍त्‍वा, क्‍त, क्‍तवतु, शतृ, शानच्, ल्‍युट्, तुमुन्, ण्‍वुल्, तृच्, अनीयर्, तव्‍यत्, घञ्, क्तिन्, मतुप्, अण्)
शब्‍दरूपाणि (अकारान्‍त-इकारान्‍त-उकारान्‍त-ऋकारान्‍त-स्‍त्रीलिंग-पुलिंग-नपुंसकलिंगरूपाणि)
सर्वनामरूपाणि (सर्वं, यत्, तत्, किम्, एतत्, इदम्, अस्‍मद्, युष्‍मद्)
धातुरूपाणि (भू, पठ् गम्, दृश्, अस्, पा, हन्, लभ्, दा, कथ्, प्रच्‍छ्, लिख्, वद्, कृ, ज्ञा एतेषां लट्-लोट्-लिंड्.रूपाणि)
१-१०० पर्यन्‍तं संख्‍याज्ञानम् ।
वाच्‍यपरिवर्तनम्, अशुद्धिपरिमार्जनं, शुभाषितानि, सूक्‍तय: च

संस्‍कृतसाहित्‍यस्‍य इतिहास: - 
रामायणम्, महाभारतम्, रघुवंशम्, कुमारसंभवम्, किरातार्जुनीयम्, शिशुपालवधम्, नैषधचरितम्, स्‍वप्‍नवासवदत्‍तम्, मुद्राराक्षस:, अभिज्ञानशाकुन्‍तलम्, दशकुमारचरितम्, कादम्‍बरी कथामुखम्, पंचतन्‍त्रम् ।


इति

टिप्पणियाँ