प्रच्छ् धातुरूपम् - परस्मैपदम् ।

प्रच्छ् धातुः (प्रच्छ ज्ञीप्सायाम्)

लट् लकारः

पृच्छति पृच्छतः पृच्छन्ति ।
पृच्छसि पृच्छथः पृच्छथ ।
पृच्छामि पृच्छावः पृच्छामः ।

लिट् लकारः

पप्रच्छ पप्रच्छतुः पप्रच्छुः ।
पप्रच्छिथ पप्रच्छथुः पप्रच्छ ।
पप्रच्छ पप्रच्छिव पप्रच्छिम ।

लुट् लकारः

प्रष्टा प्रष्टारौ प्रष्टारः ।
प्रष्टासि प्रष्टास्थः प्रष्टास्थ ।
प्रष्टास्मि प्रष्टास्वः प्रष्टास्मः ।

लृट् लकारः

प्रक्ष्यति प्रक्ष्यतः प्रक्ष्यन्ति ।
प्रक्ष्यसि प्रक्ष्यथः प्रक्ष्यथ ।
प्रक्ष्यामि प्रक्ष्यावः प्रक्ष्यामः ।

लोट् लकारः

पृच्छतु / पृच्छतात् । पृच्छताम् । पृच्छन्तु ।
पृच्छ / पृच्छतात्   । पृच्छतम्   । पृच्छत ।
पृच्छानि               । पृच्छाव     । पृच्छाम ।

लङ् लकारः

अपृच्छत् अपृच्छताम् अपृच्छन् ।
अपृच्छः अपृच्छतम् अपृच्छत ।
अपृच्छम् अपृच्छाव अपृच्छाम ।

आशीर्लिङ् (लिङ् लकारः)

पृच्छ्यात् पृच्छ्यास्ताम् पृच्छ्यासुः ।
पृच्छ्याः पृच्छ्यास्तम् पृच्छ्यास्त ।
पृच्छ्यासम् पृच्छ्यास्व पृच्छ्यास्म ।

विधिलिङ् (लिङ् लकारः)

पृच्छेत् पृच्छेताम् पृच्छेयुः ।
पृच्छेः पृच्छेतम् पृच्छेत ।
पृच्छेयम् पृच्छेव पृच्छेम ।

लुङ् लकारः

अप्राक्षीत् अप्राष्टाम् अप्राक्षुः ।
अप्राक्षीः अप्राष्टम् अप्राष्ट ।
अप्राक्षम् अप्राक्ष्व अप्राक्ष्म ।

लृङ् लकारः

अप्रक्ष्यत् अप्रक्ष्यताम् अप्रक्ष्यन् ।
अप्रक्ष्यः अप्रक्ष्यतम् अप्रक्ष्यत ।
अप्रक्ष्यम् अप्रक्ष्याव अप्रक्ष्याम ।

टिप्पणियाँ

एक टिप्पणी भेजें