सर्व-सर्वनाम शब्दरूपम् (पुलिंगः)



एकवचनद्विवचनबहुवचन
प्रथमासर्व:सर्वौसर्वे
द्वितीया    सर्वम्सर्वौसर्वान्
तृतीयासर्वेणसर्वाभ्‍याम्सर्वै:
चतुर्थीसर्वस्‍मैसर्वाभ्‍याम्सर्वेभ्‍य:
पंचमीसर्वस्‍मात्      सर्वाभ्‍याम्      सर्वेभ्‍य:
षष्‍ठीसर्वस्‍यसर्वयो:सर्वेषाम्    
सप्‍तमीसर्वस्मिन्सर्वयो:सर्वेषु
नपुंसकलिंगस्‍य रूपाण्‍ाि अपि पुलिंगवदेव चलन्ति । केवलं तत्र प्रथमा द्वितीया च विभक्तौ भिन्‍नता भवति । तद् पश्‍याम: ।

सर्व सर्वनाम (नपुंसकलिंग)


एकवचनद्विवचनबहुवचन
प्रथमासर्वम् सर्वेसर्वाणि
द्वितीया    सर्वम्सर्वेसर्वाणि
तृतीयासर्वेणसर्वाभ्‍याम्सर्वै:
चतुर्थीसर्वस्‍मैसर्वाभ्‍याम्सर्वेभ्‍य:
पंचमीसर्वस्‍मात्      सर्वाभ्‍याम्      सर्वेभ्‍य:
षष्‍ठीसर्वस्‍यसर्वयो:सर्वेषाम्    
सप्‍तमीसर्वस्मिन्सर्वयो:सर्वेषु

इति

टिप्पणियाँ