सर्व-सर्वनाम शब्दरूपम् (स्‍त्रीलिंग)






एकवचनद्विवचनबहुवचन
प्रथमासर्वासर्वेसर्वा:
द्वितीया    सर्वाम्सर्वेसर्वा:
तृतीयासर्वयासर्वाभ्‍याम्सर्वाभि:
चतुर्थीसर्वस्‍यैसर्वाभ्‍याम्सर्वाभ्‍य:
पंचमीसर्वस्‍या:      सर्वाभ्‍याम्      सर्वाभ्‍य:
षष्‍ठीसर्वस्‍या:सर्वयो:सर्वासाम्    
सप्‍तमीसर्वस्याम्सर्वयो:सर्वासु


इति

टिप्पणियाँ

एक टिप्पणी भेजें