भजे व्रजैकमण्डनं, समस्तपापखण्डनम् । स्वभक्तचित्तरञ्जनं, सदैव नन्दनन्दनम् ।। सुपिच्छगुच्छमस्तकं, सुनादवेणुहस्तकम् ।…
कस्तूरीतिलकं ललाटपटले वक्ष:स्थले कौस्तुभं नासाग्रे वरमौत्तिकं करतले वेणुं करे कंकणम । सर्वाड़्गे हरिचन्दनं सुललित…
भाषायां समासस्य अतीवोपयोगिता वर्तते । पाणिनीयव्याकरणप्रक्रियायाः महत्वपूर्णाङ्गस्ति समासः। समासः एका संज्ञा । सम सनं स…
अयि गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दिनुते गिरिवरविन्ध्यशिरोऽधिनिवासिनि विष्णुविलासिनि जिष्णुनुते । भग…
|| शिव-अमोघकवचम् || ~~~~~~~~~~~~~~~~~~~~~~ अस्य श्री शिवकवचस्तोत्रमहामन्त्रस्य ऋषभयोगीश्वरः ऋषिः अनुष्टुप् छन्दः…
सामाजिकम्