मुख्यपृष्ठ ।। भारतस्य सुष्ठु संरचनायां सहयोगं दद्म: ।।
।। भारतस्य सुष्ठु संरचनायां सहयोगं दद्म: ।।
मई 15, 2010
सम्पूर्ण जगत: एतत् एव प्रचलनम् अस्ति यत् जना: तत् एव इच्छन्ति यत् तान रोचते किन्तु अपरजनान किं रोचते इति कश्चित् अपि न चिन्तयति । अहं बहुधा दृष्टवान् 1 अस्मि यत् जना: स्वार्थपूर्ति: कर्तुम् एव अन्यै: सह अपि सम्बन्धं स्थापयन्ति । अनन्तरं परिणाम: किम् आगच्छति, भवान स्वयमेव ज्ञातुं शक्नोति ।
एकं उदाहरणं ददामि, चिन्तयतु यत् भवत: इच्छा अस्ति आम्रफलं भोक्तुं 2, भवत: एक: मित्रं अपि आम्रमेव भोक्तुमिच्छति किन्तु भवत: पार्श्वे एकम् एव आम्रफलमस्ति । इदानीं भवत: कर्तब्यं तु अस्ति यत् अर्धं भवान स्वीकरोतु अर्धं मित्राय ददातु, किन्तु अद्य जना: किं कुर्वन्ति । ते सम्पूर्णं स्वयम् एव भुंक्ते 3 , मित्राय किमपि न त्यजन्ति 4 । अस्य परिणाम: किम् आगच्छति, भवत: मित्रस्य मनसि 5 अपि एष: एव भाव: आगच्छति ।
अद्य अस्माकं राजनीतिका: एवमेव कुर्वन्ति । ते सर्वं स्वयं स्वीकर्तुम् इच्छन्ति, किंचिदपि 6 अपरस्य 7 कृते त्यक्तुं न इच्छन्ति । एतदर्थम् एव अस्माकं भारतदेश: इदानीं सर्वाधिक भ्रष्ट देशानां सूच्यां परिगण्यते 8 । भवन्त: चिन्तयन्ति यत् अत्र वयं किं कर्तुं शक्नुम: । चेत् मम एक: एव सन्देश:, स्वाधिकारस्य उचित प्रयोग: क्रियेत् । भ्रष्टनेतारा: सर्वता: त्यक्तब्या: 9 । इति एव मम अनुरोध: यत् स्व देशस्य कृते स्व अमूल्य मतानां उपयोग: करणीय: । योग्यानां कृते एव स्वमतं दद्यु: 10 ।।
शब्दार्थ: - 1-देखा ,2- खाने के लिये, 3-खाते हैं, 4-छोडते हैं, 5-मन में, 6-थोडा सा भी, 7-औरों के, 8-गिनते हैं, 9-त्याग देना चाहिये, 10- देना चाहिये ।।
आशामहे यत् भवतां सौकर्यं भविष्यति लाभ: चापि ।।
।। जयतु भारतम् ।। जयतु संस्कृतम् ।।
1 टिप्पणियाँ
भारत भ्रष्टाचार में टाप पर है... आंकड़े कुछ भी कहते रहें अलग बात है... आंकड़ों में हमसे अधिक भ्रष्ट देश हो सकते हैं... एक ब्लाग बनाकर संस्कृत सिखाय़ें तो और सार्थक होगा..
जवाब देंहटाएं