केश: - बाल कपाल: - खोपडी सिरम् - सिर ललाटम् - मस्तक भ्रू - भौंह पक्ष्म: - पलक कनीनिका - पुतली नयनम् - आँख नासिका - …
हिन्दी भाषाया पठितुम् अत्र बलाघात: करणीय: षष्ठ अभ्यास: प्रकाश्यते । प्रार्थनां कुर्म: पठामि संस्कृतं नित्यं व…
हिन्दी भाषायां पठितुम् अत्र बलाघात: करणीय: पंचम: अभ्यास: प्रकाश्यते । प्रार्थनां कुर्म: पठामि संस्कृतं नित्यं …
हिन्दी भाषायां पठितुम् अत्र बलाघात: करणीय: अद्य सहर्षं चतुर्थ: अभ्यास: प्रकाश्यते । प्रार्थनां कुर्म: पठामि संस…
अद्य केचन् शब्दा: दीयन्ते ये अस्माकं प्रारम्भिक लेखानां लेखनार्थं आवश्यका: सन्ति । अहं - मैं भवान- आप (पुलिंग) भवती…
हिन्दीभाषायां पठितुम् अत्र बलाघात: करणीय: सर्वेषां कृते नमो नम: अद्य वयं दूरस्थ, निकटस्थ च वस्तूनां कृते स…
हिन्दी भाषायां पठितुम् अत्र बलाघात: करणीय: स्वागतं भवतां संस्कृतप्रशिक्षणकक्ष्याया: द्वितीयअंके । अद्यापि वयं परि…
सामाजिकम्