कदाचित् कश्चन पुरुषः कञ्चित् विशिष्टं शुकम् आदाय कस्यचन महाराजस्य सभायाम् उपस्थितः। रूपतः सुन्दरः स शुकः महाराजाय नितराम् अरोचत। शुकं क्रेतुकामः महाराजः तं पुरुषम् अपृच्छत्, "भद्र! किम् अस्य शुकस्य मूल्यम्?" इति। पुरुषोऽवदत्, "सहस्रं सुवर्णनाणकानि" इति। चकितः महाराजः पुनरपि अब्रवीत्, "कस्मात् एतावत् मूल्यम् अस्य सामान्यस्य शिकस्य?" इति। तदा पुरुषेण उक्तम्, "महाराज, नायं सामान्यः शुकः। अयं तु पृष्टानां प्रश्नानाम् उत्तराणि वक्तुं समर्थः" इति। महराज उवाच, "नाहं विश्वसिमि" इति। पुरुष आह, "तर्हि स्वयं शुकः एव पृच्छ्यताम्" इति। महाराजः शुकम् अपृच्छत्, "किं त्वं प्रश्नानाम् उत्तराणि वक्तुं समर्थः?" इति। झटिति शुकेनोक्तम्, "तत्र कः संशयः?" इति। महाराजः प्रभावितः। स पुनरपृच्छत्, "किं तव मूल्यं सहस्र-सुवर्ण-नाणक-मितं विद्यते?" इति। शुकः प्राह, "तत्र कः संशयः?" इति। महाराजः शुकस्य प्रतिभां दृष्ट्वा विस्मितः। अनुक्षणं तेन राजकोषात् सहस्रं सुवर्णनानि प्रदाय स शुकः क्रीतः। स तं शुकं प्रासादस्य द्वारे एव अस्थापयत्। ये अतिथयः महाराजस्य दर्शनार्थम् आगच्छन्ति स्म तान् सः पृष्टानां प्रश्ननाम् उत्तरदाने समर्थम् एतं शुकम् अपि सोत्साहं दर्शयति स्म। सर्वेऽपि तं शुकं दृष्ट्वा विस्मिताः सन्तः तमेव शुकं पृच्छन्ति स्म, "भोः किं तव मूल्यं सहस्र-सुवर्ण-नाणकमितम्?" इति। सोऽपि अनुपदम् उत्तरयति स्म,"तत्र कः संशयः?" इति। तद् श्रुत्वा चकितचकिताः अतिथयः तस्य क्रेतारं गुणज्ञं राजानं बहुशः प्रशंसन्ति स्म। तस्य महाराजस्य कश्चित् चतुरः मन्त्री इमां वार्तां ज्ञातवान्। कस्यचित् शुकस्य क्रयणे महाराजानुमत्या राजकोषात् इयतः धनस्य व्ययः नारोचत तस्मै। सोऽपि राजदर्शनव्याजेन शुकदर्शनाय राजप्रासादं गतः। राजा तन्मुखादपि शुकक्रयणविषये प्रशंसाम् उत्प्रेक्षमाणः तस्मै शुकम् अदर्शयत्। परं नायं मन्त्री अन्यसदृशः राजप्रशंसया राजानुकूल्यमात्रस्य सम्पादने तत्परः। अयं तु वस्तुतः महाराज्यस्य हितं कामयते स्म। सोऽपि अपृच्छत् शुकम्, "अये किं त्वं पृष्टानां सर्वेषां प्रश्नानाम् उत्तराणि प्रदातुं समर्थः?" इति। शुक उवाच, "तत्र कः संशयः?" इति। ततश्च पुनरपि मन्त्री पप्रच्छ, "किं सहस्र-सुवर्ण-नाणक-मितं तव मूल्यम् उचितम्?" इति। पुनरपि शुक उवाच,"तत्र कः संशयः?" इति। मन्त्रिणा एतावता एव सर्वम् अभिज्ञातम्। झटिति मन्त्रिणा पुनरपि स शुकः पृष्टः, "किं सहस्रं सुवर्णनाणकैः येन त्वं क्रीतः स राजा मूर्खः नास्ति?" इति। शुकेन पुनश्च तदेव उत्तरम् उक्तम्, "तत्र कः संशयः?" इति। मूर्खः स महाराजः अतीव कुपितः तं शुकं व्यापादितवान्।
चिन्तयन्तु.
3 टिप्पणियाँ
हा हा हा हा
जवाब देंहटाएंकियति सुन्दरी कथा दीपेश जी
धन्यवादा:
संस्कृत ठीक से न समझ सकने वालों के लिये कथा संक्षेप में हिन्दी में बता देता हूँ ।
जवाब देंहटाएंएक ब्यक्ति राजा के दरबार में एक तोता लेकर जाता है
राजा तोते को खरीदने की इच्छा से मूल्य पूँछता है , तोते वाला व्यापारी राजा को एक सहस्र (1000) स्वर्णमुद्राएँ तोते का मूल्य बताता है ।
इतने अधिक मूल्य के लिये राजा कारण पूछता है तो व्यापारी बताता है कि यह तोता बोलता है और आपके हर प्रश्न का उत्तर देगा ।
राजा ने तोते से पूँछा- क्या तुम बोलते हो
तोते ने उत्तर दिया - इसमें क्या संशय है
।
राजा- क्या तुम्हारा मूल्य एक सहस्र है
तोता- इसमें क्या संशय है
राजा तोते को खरीद लेता है
आने जाने वाले लोगों को दिखाता है ।
लोग वही प्रश्न पूछते हैं
क्या तुम्हारा मूल्य एक सहस्र है
तोता सबको उत्तर देता है- इसमें क्या संशय है
राजा का एक चतुर मंत्री इस बात को भांप जाता है
वह राजा के पास मिलने आता है
राजा उसे भी अपना तोता दिखाता है
मंत्री पूछता है- क्या तुम्हारा मूल्य एक सहस्र है
तोता- इसमें क्या संशय है
मंत्री- क्या ये उचित मूल्य है
तोता- इसमें क्या संशय है
मंत्री- क्या तुम्हे इतना मूल्य देकर खरीदने वाला राजा मूर्ख नहीं है ।
तोता- इसमें क्या संशय है
इतना सुनकर राजा गुस्से के कारण तोते को उडा देता है
कहानी का संदेश
किसी भी वस्तु की चमक देखकर ही उसे प्राप्त करने की इच्छा न करें
उसकी गुणवत्ता की परख भी आवश्यक है ।
अब अगर कहानी अच्छी लगी हो तो दीपेश जी को धन्यवाद दे दीजिये ।
मम नाम: गिरिराज सोनी
जवाब देंहटाएंसंस्कृत भारत्या: सदस्य:
इटारसी {म.प्र}
girirajsoni.soni@gmail.com
संस्कृत: पुन: भारतस्य जनभाषा भवेत्
इति मम् स्वपन अस्ति