।। मूल्‍यम् ।।



कस्मिंश्चित् ग्रामे कस्याञ्चित् पाठशालायाम् शालान्त-समारम्भः प्रचलन् आसीत् | कश्चन वक्ता छात्रान् उपदिशन् आसीत् |"भवन्तः सर्वे परीक्षायां निश्चयेन सफलतां प्राप्स्यन्ति | एतस्मिन् विषये मम मनसि काऽपि शङ्का नास्ति| किन्तु शालान्तपरीक्षा जीवनस्य अन्तिमा परीक्षा तु नास्ति | पाठशालायाः बहिः अपि कठिनाः परीक्षाः दातव्याः अस्माभिः| तासु परीक्षासु सफलता कथं प्राप्तव्या? असफलतां प्राप्यापि हतोत्साहितं कथं न भवितव्यम् ?"
महोदयः युतकस्य कोषतः नूतनं स्वच्छं सहस्ररुप्यकाणिधनपत्रं निष्कासितवान्| सर्वान् दर्शयन् उक्तवान् , " एतद् धनपत्रम् अहं कस्मैचित् दातुम् इच्छामि| के के छात्राः इच्छन्ति?"
झटिति बहवः हस्ताः उपरि गताः|
गम्भीरतया महोदयः धूलिकणैः धनपत्रं मलिनीकृतवान। | सर्वे छात्राः आश्चर्येन दृष्टवन्तः|
"इदानीं के के छात्राः इच्छन्ति?" --महोदयः
पुनः हस्ताः उपरि गताः|
किञ्चित् हसित्वा महोदयः धनपत्रं मुष्ट्यां सङ्कुचितीकृत्य तमेव प्रश्नं पृष्टवान्|
हस्ताः तु उपरि एव स्थिताः|तथापि छात्राणां मनस्सु औत्सुक्यं जागरितम्|
धनपत्रं पादस्य अधः स्थापयित्वा तान् प्रति केवलं दृष्टवान्| किन्तु हस्ताः अधः न आगताः| चिन्तयन्तः आसन् सर्वे|
सावधानतया हस्तेन धनपत्रं सरलीकृत्य महोदयः उक्तवान्,
"यद्यपि अहं धनपत्रं मलिनीकृतवान्, सङ्कुचितीकृतवान् , पादस्य अधः स्थापितवान् तथापि भवन्तः एतद् धनपत्रम् इच्छन्ति| आम् वा न?"
"आम्" उच्‍चैः सर्वे उक्तवन्तः|
" यतः एतस्य मूल्यं न्यूनं न अभवत्| इदानीं अपि एतस्य मूल्यं सहस्ररुप्यकाणि एव अस्‍ति| एवम् एव कोऽपि अवमानेन उपहासेन वा चारित्र्यहननेन वा अस्माकं मूल्यं न्यूनीकर्तुं न शक्नोति| कदापि न| यः कोऽपि एतद् तात्पर्यं जानाति सः कदापि नैराश्यग्रस्तं भवितु्ं न अर्हति| हे छात्राः! कदापि न विस्मरन्तु , भवन्तः सर्वे विशेषाः सन्ति|"
अहं कदापि न विस्मृतवती|
  

टिप्पणियाँ

  1. बहुत ही सुन्‍दर कथा

    संक्षेप में हिन्‍दी प्रस्‍तुत कर देता हूँ ।।

    एक पाठशाला में दीक्षान्‍त समारोह में भाषण देते हुए महोदय जी ने कहा बच्‍चों जीवन में और भी परीक्षाएँ आएँगी पर उनमें सफल न होने पर अपना उत्‍साह कैसे न खेाएँ ।


    उन्‍होने एक उदाहरण प्रस्‍तुत किया

    एक 1000 रू की नयी नोट जेब से निकाल कर लोगों से पूछा कितने बच्‍चों केा चाहिये ।

    सब ने हाथ उठा दिया ।

    फिर नोट को धूल में मिला कर गंदा किया

    हाथ फिर भी उठ गये
    फिर नोट को हाँथ में मसल दिया

    बच्‍चों के हाथ फिर भी उपर उठ गये

    पैर के नीचे कुचला फिर भी हाथ नीचे नहीं हुए ।


    महोदय जी ने समझाया
    जैसे इस नोट की कीमत किसी भी परिस्थिति में कम न हुई

    ऐसे ही हमारी भी कीमत किन्‍ही परिस्थितियों में न्‍यून नहीं होती ।

    निशा जी
    सुन्‍दर और ज्ञानवर्धक कहानी हेतु धन्‍यवाद ।।

    जवाब देंहटाएं
  2. ..

    उत्तम दृष्टांत दिया है निशा जी ने.
    "जीवन में नैतिक मूल्यों को अपनाने से ही मनुष्य की कीमत बनती है."
    दूसरे शब्दों में, मूल्यों को आत्मसात करने पर ही जीवन मूल्यवान होता है.

    ..

    जवाब देंहटाएं
  3. ..

    उसी पाठशाला के दीक्षांत समारोह में मुझे भी बोलने का अवसर मिला, मैंने कहा —
    हे विद्यार्थियो!
    जो भी जीवन में आने वाली परीक्षाओं से पूर्व अपने आलस्य को त्याग निशाचर साधना करेगा वह अवश्य सफलता पायेगा.
    उलूकवाहिनी भी उसी पर कृपा करती हैं जो अहर्निश अपने लक्ष्य की ओर उन्मुख रहते हैं.

    ..

    जवाब देंहटाएं

एक टिप्पणी भेजें