गौरवशालिन: ते बलिदानिन: ।

 

           कदाचित् कथनस्‍य आवश्‍यकता एव न स्‍यात् यत् अद्य क: विशिष्‍ट: अवसर: अस्ति  । वयं प्रायश: सर्वे एव जानिम: यत् अद्यतनात् 80 वर्षाणि पूर्वं  अद्य एव अस्‍माकं त्रय: क्रान्तिकारिण: माननीय: श्री भगतसिंह:, श्री राजगुरू:, श्री सुखदेव: गलबन्‍धेन निर्वापित:  ।  अद्य स: अवसर: नास्ति किन्‍तु तथापि वयं सम्‍यकरूपेण जीवाम: एतस्‍य कृते तेषाम् एव बलिदानम् आसीत्  ।  ते सदैव आदरणीया: सन्ति  ।

       तेषां जीवनं बहु अल्‍पमेव आसीत् किन्‍तु तस्मिन् लघु जीवने अपि ते तत् कार्यं कृतवन्‍त: यत् जना: बहुषु जन्‍मेषु न कर्तुं शक्‍नुवन्ति अत: निश्‍चयेन ते वन्‍दनीया:  ।  गौरवशालिन: ते अस्‍माकं बलिदानिन:  ।।

जय हिन्‍द

टिप्पणियाँ

  1. इन तीनों महान आत्माओं को नमन.
    उन को प्रणाम है, जिनका की ज्ञात अथवा अज्ञात नाम है,
    तुम मर गये हमें स्वाधीनता मिली,
    तुम्हारे बलिदान को शत शत प्रणाम हैं,
    तुम को प्रणाम है.
    जय हिंद

    जवाब देंहटाएं

एक टिप्पणी भेजें