वर्तमानकालस्‍य अनिश्चित-वाक्‍यानि



ANAND PANDEY
         वर्तमानकालस्‍य अनिश्चित-वाक्‍यानि तानि वाक्‍यानि भवन्ति यत्र एतत् न ज्ञायते यत् वाक्‍यस्‍य गति: का अस्ति  ।  यथा - स: गच्‍छति  ।  अत्र निश्चितं नास्ति यत् स: कदा गच्‍छति अद्य गच्‍छति अथवा स्‍व: गच्‍छति , प्रात: गच्‍छति उत मध्‍याने अथवा सायंकाले गच्‍छति  ।  अद्य एतेषाम् एव वाक्‍यानाम् अत्र वयं चतुर्षु सोपानेषु अध्‍ययनं कुर्म:  ।  एतानि सोपानानि सन्ति साधारणवाक्‍यानि, नकारात्‍मकवाक्‍यानि, प्रश्‍नवाचकवाक्‍यानि अथ च नकारात्‍मकप्रश्‍नवाचकवाक्‍यानि  ।





पुलिंग-एकवचनम्
साधारणवाक्‍यम् नकारात्‍मकवाक्‍यम् प्रश्‍नवाचकवाक्‍यम् नकारात्‍मकप्रश्‍नवाचकवाक्‍यानि
स: गच्‍छति स: न गच्‍छति किं स: गच्‍छति ? किं स: न गच्‍छति ?
वह जाता है वह नहीं जाता है क्‍या वह जाता है ? क्‍या वह नहीं जाता है ?
भवान् गच्‍छति भवान् न गच्‍छति किं भवान गच्‍छति ? किं भवान् न गच्‍छति ?
आप जाते हो आप नहीं जाते हो क्‍या आप जाते हो ? क्‍या आप नहीं जाते हो ?
अहं गच्‍छामि अहं न गच्‍छामि किम् अहं गच्‍छामि ? किम् अहं न गच्‍छामि ?
मैं जाता हूँ मैं नहीं जाता हूँ क्‍या मैं जाता हूँ ? क्‍या मैं नहीं जाता हूँ ?



पुलिंग-बहुवचनम्
साधारणवाक्‍यम् नकारात्‍मकवाक्‍यम् प्रश्‍नवाचकवाक्‍यम् नकारात्‍मकप्रश्‍नवाचकवाक्‍यानि
ते गच्‍छन्ति ते न गच्‍छन्ति किं ते गच्‍छन्ति ? किं ते न गच्‍छन्ति ?
वे जाते हैं वे नहीं जाते हैं क्‍या वे जाते हैं ? क्‍या वे नहीं जाते हैं ?
भवन्‍त: गच्‍छन्ति भवन्‍त: न गच्‍छन्ति किं भवन्‍त: गच्‍छन्ति ? किं भवन्‍त: न गच्‍छन्ति ?
आपलोग जाते हैं आपलोग नहीं जाते हैं क्‍या आपलोग जाते हैं ? क्‍या आपलोग नहीं जाते हैं ?
वयं गच्‍छाम: वयं न गच्‍छाम: किं वयं गच्‍छाम: ? किं वयं न गच्‍छाम: ?
हम जाते हैं हम नहीं जाते हैं क्‍या हम जाते हैं ? क्‍या हम नहीं जाते हैं ?


स्‍त्रीलिंग-एकवचनम्
साधारणवाक्‍यम् नकारात्‍मकवाक्‍यम् प्रश्‍नवाचकवाक्‍यम् नकारात्‍मकप्रश्‍नवाचकवाक्‍यानि
सा गच्‍छति सा न गच्‍छति किं सा गच्‍छति ? किं सा न गच्‍छति ?
वह जाती है वह नहीं जाती है क्‍या वह जाती है ? क्‍या वह नहीं जाती है ?
भवती गच्‍छति भवती न गच्‍छति किं भवती गच्‍छति ? किं भवती न गच्‍छति ?
आप जाती हैं आप नहीं जाती हैं क्‍या आप जाती हैं ? क्‍या आप नहीं जाती हैं ?  
अहं गच्‍छामि अहं न गच्‍छामि किम् अहं गच्‍छामि ? किम् अहं न गच्‍छामि ?
मैं जाती हूँ मैं नहीं जाती हूँ क्‍या मैं जाती हूँ ? क्‍या मैं नहीं जाती हूँ ?


स्‍त्रीलिंग-बहुवचनम्
साधारणवाक्‍यम् नकारात्‍मकवाक्‍यम् प्रश्‍नवाचकवाक्‍यम् नकारात्‍मकप्रश्‍नवाचकवाक्‍यानि
ता: गच्‍छन्ति ता: न गच्‍छन्ति किं ता: गच्‍छन्ति ? किं ता: न गच्‍छन्ति ?
वे जाती है वे नहीं जाती है क्‍या वे जाती है ? क्‍या वे नहीं जाती है ?
भवत्‍य: गच्‍छन्ति भवत्‍य: न गच्‍छन्ति किं भवत्‍य: गच्‍छन्ति ? किं भवत्‍य: न गच्‍छन्ति ?
आपलोग जाती है आपलोग नहीं जाती है क्‍या आपलोग जाती है ? क्‍या आपलोग नहीं जाती है ?
वयं गच्‍छाम: वयं न गच्‍छाम: किं वयं गच्‍छाम: ? किं वयं न गच्‍छाम: ?
हम जाती है हम नहीं जाती है क्‍या हम जाती है ? क्‍या हम नहीं जाती है ?


       उपरोक्‍तविधिद्वारा वयं सरलतया संस्‍कृतस्‍य अनिश्चितकालस्‍य वाक्‍यानां निर्माणं कर्तुं शक्‍नुवन्ति  ।  एवम् एव राम: गच्‍छति, सीता गच्‍छति, रामा: गच्‍छन्ति, सीता: गच्‍छन्ति आदि वाक्‍यानि अपि रचयितुं शक्‍नुम:  ।
         अस्‍तु सम्‍प्रति एतावतानाम् अभ्‍यासं कुर्म:  ।  अग्रिम: पाठ: सतत् वाक्‍यानां विषये पठिष्‍याम:  ।
तावत् अलम्  ।

सर्वे भवन्‍तु सुखिन: सर्वे सन्‍तु निरामया: ।
सर्वे भद्राणि पश्‍यन्‍तु मा कश्चित् दु:खभागभवेत् ।।

टिप्पणियाँ

एक टिप्पणी भेजें