संस्‍कृतं कठिनम् उत सरलम्


         एकदा अहं एकेन मित्रेण सह एकस्‍या: महिलाया: गृहं प्रति गतवान्  ।  सा महिला एकस्मिन् महाविद्यालये संस्‍कृतविषयस्‍य एव उपाचार्या आसीत्  ।  तस्‍या: द्वौ पुत्रौ आस्‍ताम्  ।  तौ द्वौ अपि तकनीकिक्षेत्रे अध्‍ययनं कुर्वन्तौ आस्‍ताम्  ।  तस्‍या पति: अपि कुत्रचित् अध्‍यापनकार्यम् एव कुर्वन् आसीत् इत्‍युक्ते स: अपि शिक्षक: एव आसीत् संस्‍कृतविषयस्‍य  ।  आवां तत्र गतवन्‍तौ संस्‍कृतशिविरचालनाय स्‍थानं द्रष्‍टुं पुनश्‍च तत्र पाठका: सन्ति न व इति द्रष्‍टुम्  ।  तत्र गत्‍वा आवां तां पृष्‍टवन्‍तौ यत् किं सा शिविरचालने सहयोगं दास्‍यति  ।  सा पृष्‍टवती यत् किं संस्‍कृतम् एतावत् सरलं यत् 10 दिवसेषु जना: वक्‍तुं शक्‍नुयु:   ।  मम मित्रम् उक्‍तवान्  आम् इति  ।




         सा पुन: पृष्‍टवती -  संस्‍कृताध्‍ययने को लाभ:  ।  जना: वृत्तिं प्राप्‍नुवन्ति एव न अनया भाषया  ।  किमर्थं न ते तकनीकिज्ञानं स्‍वीकुर्यु:  ।  एतत् श्रुत्‍वा अवयो: मन: खिन्‍न: जात:  ।  एका संस्कृताध्‍यापिका एवं व‍दति  ।  अहं सत्‍वरं उक्‍तवान्  महोदया । भवत्‍या: द्वौ पुत्रौ तकनीकिक्षेत्रे एव  ।  एक:  प्रबन्‍धने परास्‍नातकं कृतवान् अन्‍य: आई आई टी क्षेत्रे स्‍नातकं कृतवान् , भवती वदतु किं तौ वित्‍तं प्राप्‍तवन्‍तौ  ।  सा वक्‍तुं समर्था न अभवत्  ।  अहं पुन: उक्‍तवान्  - महोदया , कृपया एकस्‍य व्‍यक्‍ते: नाम वदतु य: संस्‍कृतं पठितवान् किन्‍तु वित्तिं न प्राप्‍तवान्  ।  मम दृष्टिपथे तु अद्यपर्यन्तं न आगतवान् कश्चित्  ।         निरुत्‍तरा सा उक्‍तवती -  मम आयु: पंच-अधिक पंचाशत जातं किन्‍तु अद्य अहं प्रथमवारं कंचित् दृष्‍टवती य: संस्‍कृतेन संभाषणं करोति  ।  एवं  तु संभवम् एव नास्ति यत् जना: संस्‍कृते वार्तालापं कुर्यु:  । 
अहं साक्षात् उत्‍तरं दत्‍तवान् - महोदया , अद्य पर्यन्‍तं भवती न दृष्‍टवती आसीत् किन्‍तु अद्य संस्‍कृते वार्तालापं न केवलं श्रुतवती अपितु साक्षात् दृष्टवती  ।  एवम् एव स्‍व: भवती 10 जनान् द्रक्ष्‍यसि परस्‍व: 100 जनान् द्रक्ष्‍यसि शनै:-शनै: सर्वे संस्‍कृतम् एव अंगीकरिष्‍यन्ति , मम वचनम् एतत्  ।
इति उक्‍त्‍वा आवां तत: प्रति-आगतवन्‍तौ  ।  किन्‍तु अवयो: वार्ताया: तस्‍या: उपरि तावत् प्रभाव: जात: यत् सा संस्‍कृताय तस्मिन् क्षेत्रे बहु कार्यं कृतवती  ।  तस्‍या: पुत्रौ अपि स्‍व-स्‍व कार्यं कुर्वन् अद्यापि संस्‍कृतकार्यं कुर्वन्ति  ।  सा जनान् शिक्षयति यत् संस्‍कृतं सरलम् अस्ति, कठिनं न  । 

टिप्पणियाँ

  1. सत्यम्। संस्कृतं सरलम् अस्ति। कठिनं न। किन्तु अभ्यासः अत्यावश्यकः। नियमितरुपेण।

    जवाब देंहटाएं

एक टिप्पणी भेजें