वर्तमानकालस्य पूर्ण-कार्याणां अनुवाद



       अद्यतनीयां संस्‍कृतप्रशिक्षणकक्ष्‍यायां वयं वर्तमानकालस्‍य पूर्ण-कार्याणां विषये अनुवादं पठाम:  । एतेषां वाक्‍यानां निर्माणं यथा पूर्वमेव निर्दिष्‍टम् आसीत् आंग्‍लपरम्‍परया एव क्रियते    सारल्‍यदृष्‍ट्या  अत्र सा‍ विधि: एव दीयते    पठन्‍तु लाभं स्‍वीकुर्वन्‍तु च  ।।

पुलिंग-एकवचनम्

साधारणवाक्‍यम्
नकारात्‍मकवाक्‍यम्
प्रश्‍नवाचकवाक्‍यम्
नकारात्‍मकप्रश्‍नवाचकवाक्‍यानि
स: गतवान् अस्ति
स: गतवान् नास्ति
किं स: गतवान् अस्ति ?
किं स: गतवान् नास्ति ?
वह जा चुका है
वह नहीं जा चुका है
क्‍या वह जा चुका है ?
क्‍या वह नहीं जा चुका है ?
भवान् गतवान् अस्ति
भवान् गतवान् नास्ति
किं भवान् गतवान् अस्ति ?
किं भवान् गतवान् नास्ति ?
आप जा चुके हैं
आप नहीं जा चुके हैं
क्‍या आप जा चुके हैं ?
क्‍या आप नहीं जा चुके हैं ?
अहं गतवान् अस्मि
अहं गतवान् नास्मि
किम् अहं गतवान् अस्मि ?
किम् अहं गतवान् नास्मि ?
मैं जा चुका हूँ
मैं नहीं जा चुका हूँ
क्‍या मैं जा चुका हूँ ?
क्‍या मैं नहीं जा चुका हूँ ?







पुलिंग-बहुवचनम्

साधारणवाक्‍यम्
नकारात्‍मकवाक्‍यम्
प्रश्‍नवाचकवाक्‍यम्
नकारात्‍मकप्रश्‍नवाचकवाक्‍यानि
ते गतवन्‍त: सन्ति
ते न गतवन्‍त: सन्ति
किं ते गतवन्‍त: सन्ति ?
किं ते न गतवन्‍त: सन्ति ?
वे जा चुके हैं
वे नहीं जा चुके हैं
क्‍या वे जा चुके हैं ?
क्‍या वे नहीं जा चुके हैं ?
भवन्‍त: गतवन्‍त: सन्ति
भवन्‍त: न गतवन्‍त: सन्ति
किं भवन्‍त: गतवन्‍त: सन्ति ?
किं भवन्‍त: न गतवन्‍त: सन्ति ?
आपलोग जा चुके हैं
आपलोग नहीं जा चुके हैं
क्‍या आपलोग जा चुके हैं ?
क्‍या आपलोग नहीं जा चुके हैं ?
वयं गतवन्‍त: स्‍म:
वयं न गतवन्‍त: स्‍म:
किं वयं गतवन्‍त: स्‍म: ?
किं वयं न गतवन्‍त: स्‍म: ?
हम जा चुके हैं
हम नहीं जा चुके हैं
क्‍या हम जा चुके हैं ?
क्‍या हम नहीं जा चुके हैं ?






स्‍त्रीलिंग-एकवचनम्

साधारणवाक्‍यम्
नकारात्‍मकवाक्‍यम्
प्रश्‍नवाचकवाक्‍यम्
नकारात्‍मकप्रश्‍नवाचकवाक्‍यानि
सा गतवती अस्ति
सा गतवती नास्ति
किं सा गतवती अस्ति ?
किं सा गतवती नास्ति ?
वह जा चुकी है
वह नहीं जा चुकी है
क्‍या वह जा चुकी है ?
क्‍या वह नहीं जा चुकी है ?
भवती गतवती अस्ति
भवती गतवती नास्ति
किं भवती गतवती अस्ति ?
किं भवती गतवती नास्ति ?
आप जा चुकी हैं
आप नहीं जा चुकी हैं
क्‍या आप जा चुकी हैं ?
क्‍या आप नहीं जा चुकी हैं ?  
अहं गतवती अस्मि
अहं गतवती नास्मि
किम् अहं गतवती अस्मि ?
किम् अहं गतवती नास्मि ?
मैं जा चुकी हूँ
मैं नहीं जा चुकी हूँ
क्‍या मैं जा चुकी हूँ ?
क्‍या मैं नहीं जा चुकी हूँ ?






स्‍त्रीलिंग-बहुवचनम्

साधारणवाक्‍यम्
नकारात्‍मकवाक्‍यम्
प्रश्‍नवाचकवाक्‍यम्
नकारात्‍मकप्रश्‍नवाचकवाक्‍यानि
ता: गतवत्‍य: सन्ति
ता: न गतवत्‍य: सन्ति
किं ता: गतवत्‍य: सन्ति ?
किं ता: न गतवत्‍य: सन्ति ?
वे जा चुकी है
वे नहीं जा चुकी है
क्‍या वे जा चुकी है ?
क्‍या वे नहीं जा चुकी है ?
भवत्‍य: गतवत्‍य: सन्ति
भवत्‍य: न गतवत्‍य: सन्ति
किं भवत्‍य: गतवत्‍य: सन्ति ?
किं भवत्‍य: न गतवत्‍य: सन्ति ?
आपलोग जा चुकी है
आपलोग नहीं जा चुकी है
क्‍या आपलोग जा चुकी है ?
क्‍या आपलोग नहीं जा चुकी है ?
वयं गतवत्‍य: स्‍म:
वयं न गतवत्‍य: स्‍म:
किं वयं गतवत्‍य: स्‍म: ?
किं वयं न गतवत्‍य: स्‍म: ?
हम जा चुकी हैं
हम नहीं जा चुकी हैं
क्‍या हम जा चुकी हैं ?
क्‍या हम नहीं जा चुकी हैं ?






एतानि सन्ति कानिचन् वाक्‍यानि पूर्णानां वाक्‍यानां प्रति    अद्य एतावत् एव अलम्  ।।  अग्रिमा कक्ष्‍यायां वर्तमानकालस्‍य अर्धपूर्णकार्यवाक्‍यानां विषये पठिष्‍याम:    तावत् नमो नम: ।।

सर्वे भवन्‍तु सुखिन: , सर्वे सन्‍तु निरामया:
सर्वे भद्राणि पश्‍यन्‍तु , मा कश्चित् दु:खभागभवेत्  ।।

टिप्पणियाँ

एक टिप्पणी भेजें