पूर्णवाक्‍यै: सह गम्यमानानां वाक्‍यानां निर्माण प्रक्रिया- learn sanskrit-present perfect continuous tense



       अद्यतनीयां संस्‍कृतप्रशिक्षणकक्ष्‍यायां वयं वर्तमानकालस्‍य पूर्ण-कार्यै: सह गम्‍यमानानां कार्याणां  विषये अनुवादं पठाम:  । एतेषां वाक्‍यानां निर्माणं यथा पूर्वमेव निर्दिष्‍टम् आसीत् आंग्‍लपरम्‍परया एव क्रियते  ।  सारल्‍यदृष्‍ट्या  अत्र सा‍ विधि: एव दीयते  ।  पठन्‍तु लाभं स्‍वीकुर्वन्‍तु च  ।।

पुलिंग-एकवचनम्

साधारणवाक्‍यम्
नकारात्‍मकवाक्‍यम्
प्रश्‍नवाचकवाक्‍यम्
नकारात्‍मकप्रश्‍नवाचकवाक्‍यानि
स: प्रात:कालात् एव पठन् अस्ति
स: प्रात:कालात् एव पठन्  नास्ति
किं स: प्रात:कालात् एव पठन् अस्ति ?
किं स: प्रात:कालात् एव पठन्  नास्ति ?
वह सुबह से पढ रहा है
वह सुबह से पढ नहीं रहा है
क्‍या वह सुबह से पढ रहा है ?
क्‍या वह सुबह से पढ नहीं रहा है ?
भवान् प्रात:कालात् एव पठन् अस्ति
भवान् प्रात:कालात् एव पठन्  नास्ति
किं भवान् प्रात:कालात् एव पठन् अस्ति ?
किं भवान् प्रात:कालात् एव पठन् नास्ति ?
आप सुबह से पढ रहे हैं
आप सुबह से पढ नहीं रहे हैं
क्‍या आप सुबह से पढ रहे हैं ?
क्‍या आप सुबह से पढ नहीं रहे हैं ?
अहं प्रात:कालात् एव पठन्  अस्मि
अहं प्रात:कालात् एव पठन्  नास्मि
किम् अहं प्रात:कालात् एव पठन्  अस्मि ?
किम् अहं प्रात:कालात् एव पठन् नास्मि ?
मैं सुबह से पढ रहा हूँ
मैं सुबह से पढ नहीं रहा हूँ
क्‍या मैं सुबह से पढ रहा हूँ ?
क्‍या मैं सुबह से पढ नहीं रहा हूँ ?







पुलिंग-बहुवचनम्

साधारणवाक्‍यम्
नकारात्‍मकवाक्‍यम्
प्रश्‍नवाचकवाक्‍यम्
नकारात्‍मकप्रश्‍नवाचकवाक्‍यानि
ते प्रात:कालात् एव पठन्‍त: सन्ति
ते प्रात:कालात् एव पठन्त: न सन्ति
किं ते प्रात:कालात् एव पठन्त:  सन्ति ?
किं ते प्रात:कालात् एव पठन्त: न सन्ति ?
वे प्रात: काल से पढ रहे हैं
वे प्रात: काल से पढ नहीं रहे हैं
क्‍या वे प्रात: काल से पढ रहे हैं ?
क्‍या वे प्रात: काल से नहीं पढ रहे हैं ?
भवन्‍त: प्रात:कालात् एव पठन्त: सन्ति
भवन्‍त: प्रात:कालात् एव पठन्त: न सन्ति
किं भवन्‍त: प्रात:कालात् एव पठन्त: सन्ति ?
किं भवन्‍त: प्रात:कालात् एव पठन्त: न सन्ति ?
आपलोग प्रात: काल से पढ रहे हैं
आपलोग प्रात: काल से पढ नहीं रहे हैं
क्‍या आपलोग प्रात: काल से पढ रहे हैं ?
क्‍या आपलोग प्रात: काल से नहीं पढ रहे हैं ?
वयं प्रात:कालात् एव पठन्त: स्‍म:
वयं प्रात:कालात् एव पठन्त: न स्‍म:
किं वयं प्रात:कालात् एव पठन्त: स्‍म: ?
किं वयं प्रात:कालात् एव पठन्त: न स्‍म: ?
हम प्रात: काल से पढ रहे हैं
हम प्रात: काल से पढ नहीं रहे हैं
क्‍या हम प्रात: काल से पढ रहे हैं ?
क्‍या हम प्रात: काल से पढ नहीं रहे हैं ?






स्‍त्रीलिंग-एकवचनम्

साधारणवाक्‍यम्
नकारात्‍मकवाक्‍यम्
प्रश्‍नवाचकवाक्‍यम्
नकारात्‍मकप्रश्‍नवाचकवाक्‍यानि
सा प्रात:कालात् एव पठन्‍ती अस्ति
सा प्रात:कालात् एव पठन्ती  नास्ति
किं सा प्रात:कालात् एव पठन्ती अस्ति ?
किं सा प्रात:कालात् एव पठन्ती नास्ति ?
वह सुबह से पढ रही है
वह सुबह से पढ नहीं रही है
क्‍या वह सुबह से पढ रही है ?
क्‍या वह सुबह से पढ नहीं रही है ?
भवती प्रात:कालात् एव पठन्ती अस्ति
भवती प्रात:कालात् एव पठन्ती नास्ति
किं भवती प्रात:कालात् एव पठन्ती अस्ति ?
किं भवती प्रात:कालात् एव पठन्ती नास्ति ?
आप सुबह से पढ रही हैं
आप सुबह से पढ नही रही हैं
क्‍या आप सुबह से पढ रही हैं ?
क्‍या आप सुबह से पढ नहीं रही हैं ?  
अहं प्रात:कालात् एव पठन्ती अस्मि
अहं प्रात:कालात् एव पठन्ती नास्मि
किम् अहं प्रात:कालात् एव पठन्ती अस्मि ?
किम् अहं प्रात:कालात् एव पठन्ती नास्मि ?
मैं सुबह से पढ रही हूँ
मैं सुबह से पढ नहीं रही हूँ
क्‍या मैं सुबह से पढ रही हूँ ?
क्‍या मैं सुबह से पढ नहीं रही हूँ ?






स्‍त्रीलिंग-बहुवचनम्

साधारणवाक्‍यम्
नकारात्‍मकवाक्‍यम्
प्रश्‍नवाचकवाक्‍यम्
नकारात्‍मकप्रश्‍नवाचकवाक्‍यानि
ता: प्रात:कालात् एव पठन्‍त्‍य: सन्ति
ता: प्रात:कालात् एव पठन्‍त्‍य: न सन्ति
किं ता: प्रात:कालात् एव पठन्‍त्‍य: सन्ति ?
किं ता: प्रात:कालात् एव पठन्‍त्‍य: न सन्ति ?
वे सुबह से पढ रही है
वे सुबह से पढ नहीं रही है
क्‍या वे सुबह से पढ रही है ?
क्‍या वे सुबह से पढ नहीं रही है ?
भवत्‍य: प्रात:कालात् एव पठन्‍त्‍य: सन्ति
भवत्‍य: प्रात:कालात् एव पठन्‍त्‍य: न सन्ति
किं भवत्‍य: प्रात:कालात् एव पठन्‍त्‍य: सन्ति ?
किं भवत्‍य: प्रात:कालात् एव पठन्‍त्‍य: न सन्ति ?
आपलोग सुबह से पढ रही है
आपलोग सुबह से पढ नहीं रही है
क्‍या आपलोग सुबह से पढ रही है ?
क्‍या आपलोग सुबह से पढ नहीं रही है ?
वयं प्रात:कालात् एव पठन्‍त्‍य: स्‍म:
वयं प्रात:कालात् एव पठन्‍त्‍य: न स्‍म:
किं वयं प्रात:कालात् एव पठन्‍त्‍य: स्‍म: ?
किं वयं प्रात:कालात् एव पठन्‍त्‍य: न स्‍म: ?
हम सुबह से पढ रही हैं
हम सुबह से पढ नहीं रही हैं
क्‍या हम सुबह से पढ रही हैं ?
क्‍या हम सुबह से पढ नहीं रही हैं ?






एतानि सन्ति कानिचन् वाक्‍यानि पूर्णवाक्‍यै: सह गम्यमानानां वाक्‍यानां प्रति  ।  अद्य एतावत् एव अलम्  ।।  अग्रिमां कक्ष्‍यायां भूतकालस्‍य वाक्‍यानां विषये पठिष्‍याम:  ।  तावत् नमो नम: ।।

सर्वे भवन्‍तु सुखिन: , सर्वे सन्‍तु निरामया:
सर्वे भद्राणि पश्‍यन्‍तु , मा कश्चित् दु:खभागभवेत्  ।।
संस्‍कृतजगत्

टिप्पणियाँ

  1. यह वाक्‍य आपका बहुत ही सुन्‍दर तथा न्‍यूनतम गलतियों वाला है

    अहं क्रम-पूर्वकम् एव पठन् अस्मि

    जवाब देंहटाएं

एक टिप्पणी भेजें