भूतकालस्‍य अनिश्चित-वाक्‍यानि- past indefinite tense (learn sanskrit for free)




भूतकालस्‍य अनिश्चित-वाक्‍यानि तानि वाक्‍यानि भवन्ति यत्र एतत् न ज्ञायते यत् वाक्‍यस्‍य गति: का अस्ति    यथा - स: गच्‍छति स्‍म    अत्र निश्चितं नास्ति यत् स: कदा गच्‍छति स्‍म अद्य गच्‍छति स्‍म अथवा स्‍व: गच्‍छति स्‍म , प्रात: गच्‍छति स्‍म उत मध्‍याने अथवा सायंकाले गच्‍छति स्‍म    अद्य एतेषाम् एव वाक्‍यानाम् अत्र वयं चतुर्षु सोपानेषु अध्‍ययनं कुर्म:    एतानि सोपानानि सन्ति साधारणवाक्‍यानि, नकारात्‍मकवाक्‍यानि, प्रश्‍नवाचकवाक्‍यानि अथ च नकारात्‍मकप्रश्‍नवाचकवाक्‍यानि 


पुलिंग-एकवचनम्

साधारणवाक्‍यम्
नकारात्‍मकवाक्‍यम्
प्रश्‍नवाचकवाक्‍यम्
नकारात्‍मकप्रश्‍नवाचकवाक्‍यानि
स: गच्‍छति स्म
स: न गच्‍छति स्म
किं स: गच्‍छति स्म?
किं स: न गच्‍छति  स्म?
वह जाता था
वह नहीं जाता था
क्‍या वह जाता था ?
क्‍या वह नहीं जाता था ?
भवान् गच्‍छति स्‍म
भवान् न गच्‍छति स्‍म
किं भवान गच्‍छति स्‍म ?
किं भवान् न गच्‍छति स्‍म ?
आप जाते थे
आप नहीं जाते थे
क्‍या आप जाते थे ?
क्‍या आप नहीं जाते थे ?
अहं गच्‍छामि स्‍म
अहं न गच्‍छामि स्‍म
किम् अहं गच्‍छामि स्‍म ?
किम् अहं न गच्‍छामि स्‍म ?
मैं जाता था
मैं नहीं जाता था
क्‍या मैं जाता था ?
क्‍या मैं नहीं जाता था ?







पुलिंग-बहुवचनम्

साधारणवाक्‍यम्
नकारात्‍मकवाक्‍यम्
प्रश्‍नवाचकवाक्‍यम्
नकारात्‍मकप्रश्‍नवाचकवाक्‍यानि
ते गच्‍छन्ति स्‍म
ते न गच्‍छन्ति स्‍म
किं ते गच्‍छन्ति स्‍म ?
किं ते न गच्‍छन्ति स्‍म ?
वे जाते थे
वे नहीं जाते थे
क्‍या वे जाते थे ?
क्‍या वे नहीं जाते थे ?
भवन्‍त: गच्‍छन्ति स्‍म
भवन्‍त: न गच्‍छन्ति स्‍म
किं भवन्‍त: गच्‍छन्ति स्‍म ?
किं भवन्‍त: न गच्‍छन्ति स्‍म ?
आपलोग जाते थे
आपलोग नहीं जाते थे
क्‍या आपलोग जाते थे ?
क्‍या आपलोग नहीं जाते थे ?
वयं गच्‍छाम: स्‍म
वयं न गच्‍छाम: स्‍म
किं वयं गच्‍छाम: स्‍म ?
किं वयं न गच्‍छाम: स्‍म ?
हम जाते थे
हम नहीं जाते थे
क्‍या हम जाते थे ?
क्‍या हम नहीं जाते थे ?






स्‍त्रीलिंग-एकवचनम्

साधारणवाक्‍यम्
नकारात्‍मकवाक्‍यम्
प्रश्‍नवाचकवाक्‍यम्
नकारात्‍मकप्रश्‍नवाचकवाक्‍यानि
सा गच्‍छति स्‍म
सा न गच्‍छति स्‍म
किं सा गच्‍छति स्‍म ?
किं सा न गच्‍छति स्‍म ?
वह जाती थी
वह नहीं जाती थी
क्‍या वह जाती थी ?
क्‍या वह नहीं जाती थी ?
भवती गच्‍छति स्‍म
भवती न गच्‍छति स्‍म
किं भवती गच्‍छति स्‍म ?
किं भवती न गच्‍छति स्‍म ?
आप जाती थी
आप नहीं जाती थी
क्‍या आप जाती थी ?
क्‍या आप नहीं जाती थी ?  
अहं गच्‍छामि स्‍म
अहं न गच्‍छामि स्‍म
किम् अहं गच्‍छामि स्‍म ?
किम् अहं न गच्‍छामि स्‍म ?
मैं जाती थी
मैं नहीं जाती थी
क्‍या मैं जाती थी ?
क्‍या मैं नहीं जाती थी ?






स्‍त्रीलिंग-बहुवचनम्

साधारणवाक्‍यम्
नकारात्‍मकवाक्‍यम्
प्रश्‍नवाचकवाक्‍यम्
नकारात्‍मकप्रश्‍नवाचकवाक्‍यानि
ता: गच्‍छन्ति स्‍म
ता: न गच्‍छन्ति स्‍म
किं ता: गच्‍छन्ति स्‍म ?
किं ता: न गच्‍छन्ति स्‍म ?
वे जाती थी
वे नहीं जाती थी
क्‍या वे जाती थी ?
क्‍या वे नहीं जाती थी ?
भवत्‍य: गच्‍छन्ति स्‍म
भवत्‍य: न गच्‍छन्ति स्‍म
किं भवत्‍य: गच्‍छन्ति स्‍म ?
किं भवत्‍य: न गच्‍छन्ति स्‍म ?
आपलोग जाती थी
आपलोग नहीं जाती थी
क्‍या आपलोग जाती थी ?
क्‍या आपलोग नहीं जाती थी ?
वयं गच्‍छाम: स्‍म
वयं न गच्‍छाम: स्‍म
किं वयं गच्‍छाम: स्‍म ?
किं वयं न गच्‍छाम: स्‍म ?
हम जाती थी
हम नहीं जाती थी
क्‍या हम जाती थी ?
क्‍या हम नहीं जाती थी ?







       उपरोक्‍तविधिद्वारा वयं सरलतया संस्‍कृतस्‍य अनिश्चितकालस्‍य वाक्‍यानां निर्माणं कर्तुं शक्‍नुम:    एवम् एव राम: गच्‍छति स्‍म, सीता गच्‍छति स्‍म, रामा: गच्‍छन्ति स्‍म, सीता: गच्‍छन्ति स्‍म आदि वाक्‍यानि अपि रचयितुं शक्‍नुम: 
         अस्‍तु सम्‍प्रति एतावतानाम् अभ्‍यासं कुर्म:    अग्रिम: पाठ: सतत् वाक्‍यानां विषये पठिष्‍याम: 
तावत् अलम् 
सर्वे भवन्‍तु सुखिन: सर्वे सन्‍तु निरामया: ।
सर्वे भद्राणि पश्‍यन्‍तु मा कश्चित् दु:खभागभवेत् ।।


टिप्पणियाँ

  1. मित्रों हमने आप सब की सुविधा के लिए ये अध्याय प्रस्तुत किया है जो बहुत ही सरल है
    इसमें कदाचित थोड़ी मोड़ी गलतियाँ रह गयी हों अनवधान वश
    अगर ऐसा कुछ दीखता है तो कृपया इंगित कीजियेगा
    सुधार कर दिया जाएगा

    जवाब देंहटाएं

एक टिप्पणी भेजें