दक्षिणभारतस्‍य अटनसमये कर्षितानि कानिचन् चित्राणि - Some Great Pictures Captured During My South India Tour

ANAND PANDEY226गत जून मासे 19 दिनाँकत: मम दक्षिणभारतस्‍य अटनं आसीत् परिवारेण सह । ANAND PANDEY244 आवां द्वौ परिवारौ आस्‍ताम् ।  अस्‍माकं वायुयानं लखनउत: आसीत् विंशति: दिनांके ।  प्रात: वयं वायुस्‍थानकं प्राप्‍तवन्‍त: ।  सर्वप्रथमं चित्रमस्ति किंगफिशर वायुयानस्‍य ।  एतत् यानं आस्‍मान् देहलीपर्यन्‍तं नीतवान् ।  तत: अग्रिम दिवसे अस्‍माकं यानं कोच्चिकृते आसीत् ।  वायुयाने वायुमार्गे एव मया कानिचन् चित्राणि कर्षितानि यत् प्रतिबन्धितम् आसीत् ।  किन्‍तु मया नियमानाम् उल्‍लंघनं कृत्‍वा तानि चित्राणि कर्षितानि । किन्‍तु तदा अनन्‍तरं अहं नियमानां सम्‍यकतया पालनम् अपि कृतवान् ।  एतानि सन्ति अस्‍माकं यत्राया: कानिचन् चित्राणि ।  पश्‍यन्‍तु आनन्‍दं स्‍वीकुर्वन्‍तु च ।  यत् चित्रं सम्‍यक् भाति तत् तलपूरयितुं अपि शक्‍यते ।

 ANAND PANDEY243ANAND PANDEY247ANAND PANDEY254ANAND PANDEY255ANAND PANDEY256ANAND PANDEY257ANAND PANDEY286ANAND PANDEY259ANAND PANDEY288ANAND PANDEY290ANAND PANDEY291ANAND PANDEY292ANAND PANDEY295ANAND PANDEY301ANAND PANDEY304ANAND PANDEY306ANAND PANDEY315ANAND PANDEY316ANAND PANDEY318ANAND PANDEY320ANAND PANDEY321ANAND PANDEY322ANAND PANDEY323ANAND PANDEY324ANAND PANDEY326ANAND PANDEY327

 

संस्‍कृतजगत्

टिप्पणियाँ

  1. मनोहर चित्राणि
    त्वं उत्तम कार्य करिष्यते

    मैं कुछ लिखने की कोशिश कर रहा हूँ| गलती होने की पूरी पूरी संभावना है, आप यहीं पर सुधारते चलिएगा - यह अन्य मित्रों के लिए भी एक अच्छा उदाहरण होगा|

    जवाब देंहटाएं
  2. उत्‍तम प्रयास नवीन जी

    मनोहर चित्राणि रूप एकदम सही है मात्र इसमें सामासिक चिन्‍ह (मनोहर-चित्राणि) लगना चाहिये था ।

    त्‍वं के साथ सदैव मध्‍यम पुरुष के रूप चलते हैं, जो क्रमश: वर्तमानकाल के लिये करोसि, कुरुथ: तथा कुरुथ तथा भविष्‍यकाल के लिये करिष्‍यसि, करिष्‍यथ: तथा करिष्‍यथ हैं ।
    बेहतर है कि त्‍वं (तुम) की जगह भवान् (आप) का प्रयोग किया जाए, इससे मध्‍यम पुरुष के झंझट से छुटकारा प्राप्‍त हो जाता है । सारे वाक्‍य प्रथम पुरुष (करोति, कुरुत:, कुर्वन्ति- वर्तमानकाल, करिष्‍यति, करिष्‍यत:, करिष्‍यन्ति- भविष्‍यकाल) में ही बनेंगे ।

    प्रयास करते रहें ।

    जवाब देंहटाएं

एक टिप्पणी भेजें