वैदिकसन्धिप्रक्रिया (क्षैप्रसन्धि:) Vaidik Sandhi

vaidik swar sandhi.0

 

समानाक्षरमन्‍तस्‍थां स्‍वामकण्‍ठ्यं स्‍वरोदयम् :-

        लौकिकसन्धे: 'इकोयणचि' सूत्रेण प्रोक्‍ता यणसन्धि: एव वैदिकक्षैप्र सन्धिरिति अस्ति ।  अकंठ्य समानाक्षरम् अर्थात् हृस्‍वं दीर्घं वा इ, उ, ऋ, लृ इत्‍येषाम् अनन्तरं यदि असमान: स्‍वरा: आगच्‍छन्ति चेत् एतेषां स्‍थाने अन्‍तस्‍था: (य्, व्, र्, ल्) क्रमश: भवन्ति ।

यथा -

(1) अभ्‍यार्षेयम् = अभि + आर्षेयम् ।

(2) अधीन्‍नवत्र = अधीन्‍नु + अत्र ।

लौकिकयणसन्धि: एव वैदिकक्षैप्रसन्धि: इति सोदाहरणं दर्शितम् ।  अग्रिमलेखे अन्‍या सन्धि: प्रदास्‍यते ।

टिप्पणियाँ