अर्थालंकार:– तुल्‍ययोगिता अलंकार:

 

यदा प्रस्‍तुताप्रस्‍तुतयाभ्‍याम् एकेन एव धर्मेण सह सम्‍बन्‍ध: भवति तत्र तुल्‍ययोगिता अलंकार: भवति ।

पदार्थानां प्रस्‍तुतानामन्‍येषां वा यदा भवेत्

एकधर्माभिसम्‍बन्‍ध: स्‍यात्‍तदा तुल्‍ययोगिता ।।

अर्थात् यत्र केवलं प्रस्‍तुतस्‍य (उपमेयस्‍य) अथवा केवलम् अप्रस्‍तुतस्‍य (उपमानस्‍य) एकेन एव धर्मेण सम्बन्‍ध: भवति तत्र तुल्‍ययोगिता नामक: अलंकार: भवति ।  एष: धर्म: गुणरूपम् अथवा क्रियारूपं भवति ।

विशेष: -

  • तुल्‍ययोगिताया: व्‍युत्‍पत्ति: 'तुल्‍यश्‍चासौ योगश्‍च इति तुल्‍ययोग:'
  • एकधर्माभिसम्‍बन्‍ध:, स: अस्ति येषां ते तुल्‍ययोगिन:, तेषां भाव: तुल्‍ययोगिता ।
  • तुल्‍ययोगिताया: अर्थ: - एकेन एव धर्मेण सम्‍बन्‍ध:
  • तुल्‍ययोगिता नाम अन्‍वयो यत्रेति भाव:               - वैद्यनाथ वत्‍सत् ।
  • प्रकृतानामेव अप्रकृतानामेव वा गुणक्रियादिरूपैकधर्मान्‍वयस्‍तुल्‍ययोगिता   - भट्टेन्‍दुराज:

उदाहरणम् -

तदंगमार्दवं द्रष्‍टु: कस्‍य चित्‍ते न भासते ।

मालतीशशभृल्‍लेखाकदलीनां कठोरता ।।

प्रस्‍तुतोदाहरणे नायिका प्रस्‍तुत (उपमेयम‍्) अस्ति एवं च मालती, चन्‍द्रकला, कदली च अप्रस्‍तुता: (उपमानम्) सन्ति ।  एतेषां त्रयाणामपि पदार्थानां सम्‍बन्‍ध: कठोरतागुणधर्मेण अस्ति ; अत: अत्र तुल्‍ययोगिता अलंकार: अस्ति ।

इति...............

टिप्पणियाँ