अर्थालंकार: - स्‍वभावोक्ति अलंकार:

 

दुरूहक्रियाणां वर्णनं स्‍वभावोक्ति: कथ्‍यते ।

स्‍वभावोक्तिर्दुरूहार्थस्‍वक्रियारूपवर्णनम् ।

अर्थात् यानि कार्याणि (बालानां पशूनां वा) सामान्‍यरूपेण ज्ञातुं शक्‍यं न भवन्ति केवलं कवि: तेषाम् अनुभवज्ञानेन स्‍वरूपवर्णनं करोति तत्र स्‍वभावोक्ति अलंकार: भवति ।

व्‍युत्‍‍पत्ति: - स्‍वभावस्‍य उक्ति:

उदाहरणम् -

लांगूलेनाभिहत्‍य क्षितितलमसकृद्दारयन्‍नग्रपद्भ्‍या-

मात्‍मन्‍येवावलीय द्रुतमथ गगनं प्रोत्‍पतन् विक्रमेण ।

स्‍फूर्जत्‍फुत्‍कारघोर: प्रतिदिशमखिलान्‍द्रावयन्‍नेषजन्‍तून्

कोपाविष्‍ट: प्रविष्‍ट: प्रतिवनमरुणोच्‍छूनचक्षुस्‍तरक्षु: ।।

प्रस्‍तुतोदाहरणे क्रोधितस्‍य व्‍याघ्रस्‍य विभिन्‍नानां क्रियाणां  वर्णनं कृतमस्ति अत: स्‍वभावोक्ति अलंकार: अस्ति ।

इति .........

टिप्पणियाँ

  1. अति सुन्दर बहुत ही बढ़िया प्रस्तुति...
    सार्थक
    दिनेश पारीक
    मेरी नई रचना
    कुछ अनकही बाते ? , व्यंग्य: माँ की वजह से ही है आपका वजूद:
    http://vangaydinesh.blogspot.com/2012/03/blog-post_15.html?spref=bl

    जवाब देंहटाएं

एक टिप्पणी भेजें